वि + स्तुच् - ष्टुचँ - प्रसादे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विस्तोचते
विस्तुच्यते
वितुष्टुचे
वितुष्टुचे
विस्तोचिता
विस्तोचिता
विस्तोचिष्यते
विस्तोचिष्यते
विस्तोचताम्
विस्तुच्यताम्
व्यस्तोचत
व्यस्तुच्यत
विस्तोचेत
विस्तुच्येत
विस्तोचिषीष्ट
विस्तोचिषीष्ट
व्यस्तोचिष्ट
व्यस्तोचि
व्यस्तोचिष्यत
व्यस्तोचिष्यत
प्रथम  द्विवचनम्
विस्तोचेते
विस्तुच्येते
वितुष्टुचाते
वितुष्टुचाते
विस्तोचितारौ
विस्तोचितारौ
विस्तोचिष्येते
विस्तोचिष्येते
विस्तोचेताम्
विस्तुच्येताम्
व्यस्तोचेताम्
व्यस्तुच्येताम्
विस्तोचेयाताम्
विस्तुच्येयाताम्
विस्तोचिषीयास्ताम्
विस्तोचिषीयास्ताम्
व्यस्तोचिषाताम्
व्यस्तोचिषाताम्
व्यस्तोचिष्येताम्
व्यस्तोचिष्येताम्
प्रथम  बहुवचनम्
विस्तोचन्ते
विस्तुच्यन्ते
वितुष्टुचिरे
वितुष्टुचिरे
विस्तोचितारः
विस्तोचितारः
विस्तोचिष्यन्ते
विस्तोचिष्यन्ते
विस्तोचन्ताम्
विस्तुच्यन्ताम्
व्यस्तोचन्त
व्यस्तुच्यन्त
विस्तोचेरन्
विस्तुच्येरन्
विस्तोचिषीरन्
विस्तोचिषीरन्
व्यस्तोचिषत
व्यस्तोचिषत
व्यस्तोचिष्यन्त
व्यस्तोचिष्यन्त
मध्यम  एकवचनम्
विस्तोचसे
विस्तुच्यसे
वितुष्टुचिषे
वितुष्टुचिषे
विस्तोचितासे
विस्तोचितासे
विस्तोचिष्यसे
विस्तोचिष्यसे
विस्तोचस्व
विस्तुच्यस्व
व्यस्तोचथाः
व्यस्तुच्यथाः
विस्तोचेथाः
विस्तुच्येथाः
विस्तोचिषीष्ठाः
विस्तोचिषीष्ठाः
व्यस्तोचिष्ठाः
व्यस्तोचिष्ठाः
व्यस्तोचिष्यथाः
व्यस्तोचिष्यथाः
मध्यम  द्विवचनम्
विस्तोचेथे
विस्तुच्येथे
वितुष्टुचाथे
वितुष्टुचाथे
विस्तोचितासाथे
विस्तोचितासाथे
विस्तोचिष्येथे
विस्तोचिष्येथे
विस्तोचेथाम्
विस्तुच्येथाम्
व्यस्तोचेथाम्
व्यस्तुच्येथाम्
विस्तोचेयाथाम्
विस्तुच्येयाथाम्
विस्तोचिषीयास्थाम्
विस्तोचिषीयास्थाम्
व्यस्तोचिषाथाम्
व्यस्तोचिषाथाम्
व्यस्तोचिष्येथाम्
व्यस्तोचिष्येथाम्
मध्यम  बहुवचनम्
विस्तोचध्वे
विस्तुच्यध्वे
वितुष्टुचिध्वे
वितुष्टुचिध्वे
विस्तोचिताध्वे
विस्तोचिताध्वे
विस्तोचिष्यध्वे
विस्तोचिष्यध्वे
विस्तोचध्वम्
विस्तुच्यध्वम्
व्यस्तोचध्वम्
व्यस्तुच्यध्वम्
विस्तोचेध्वम्
विस्तुच्येध्वम्
विस्तोचिषीध्वम्
विस्तोचिषीध्वम्
व्यस्तोचिढ्वम्
व्यस्तोचिढ्वम्
व्यस्तोचिष्यध्वम्
व्यस्तोचिष्यध्वम्
उत्तम  एकवचनम्
विस्तोचे
विस्तुच्ये
वितुष्टुचे
वितुष्टुचे
विस्तोचिताहे
विस्तोचिताहे
विस्तोचिष्ये
विस्तोचिष्ये
विस्तोचै
विस्तुच्यै
व्यस्तोचे
व्यस्तुच्ये
विस्तोचेय
विस्तुच्येय
विस्तोचिषीय
विस्तोचिषीय
व्यस्तोचिषि
व्यस्तोचिषि
व्यस्तोचिष्ये
व्यस्तोचिष्ये
उत्तम  द्विवचनम्
विस्तोचावहे
विस्तुच्यावहे
वितुष्टुचिवहे
वितुष्टुचिवहे
विस्तोचितास्वहे
विस्तोचितास्वहे
विस्तोचिष्यावहे
विस्तोचिष्यावहे
विस्तोचावहै
विस्तुच्यावहै
व्यस्तोचावहि
व्यस्तुच्यावहि
विस्तोचेवहि
विस्तुच्येवहि
विस्तोचिषीवहि
विस्तोचिषीवहि
व्यस्तोचिष्वहि
व्यस्तोचिष्वहि
व्यस्तोचिष्यावहि
व्यस्तोचिष्यावहि
उत्तम  बहुवचनम्
विस्तोचामहे
विस्तुच्यामहे
वितुष्टुचिमहे
वितुष्टुचिमहे
विस्तोचितास्महे
विस्तोचितास्महे
विस्तोचिष्यामहे
विस्तोचिष्यामहे
विस्तोचामहै
विस्तुच्यामहै
व्यस्तोचामहि
व्यस्तुच्यामहि
विस्तोचेमहि
विस्तुच्येमहि
विस्तोचिषीमहि
विस्तोचिषीमहि
व्यस्तोचिष्महि
व्यस्तोचिष्महि
व्यस्तोचिष्यामहि
व्यस्तोचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यस्तोचिष्येताम्
व्यस्तोचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यस्तोचिष्येथाम्
व्यस्तोचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यस्तोचिष्यध्वम्
व्यस्तोचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्