वि + वङ्क् - वकिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विवङ्कते
विवङ्क्यते
विववङ्के
विववङ्के
विवङ्किता
विवङ्किता
विवङ्किष्यते
विवङ्किष्यते
विवङ्कताम्
विवङ्क्यताम्
व्यवङ्कत
व्यवङ्क्यत
विवङ्केत
विवङ्क्येत
विवङ्किषीष्ट
विवङ्किषीष्ट
व्यवङ्किष्ट
व्यवङ्कि
व्यवङ्किष्यत
व्यवङ्किष्यत
प्रथम  द्विवचनम्
विवङ्केते
विवङ्क्येते
विववङ्काते
विववङ्काते
विवङ्कितारौ
विवङ्कितारौ
विवङ्किष्येते
विवङ्किष्येते
विवङ्केताम्
विवङ्क्येताम्
व्यवङ्केताम्
व्यवङ्क्येताम्
विवङ्केयाताम्
विवङ्क्येयाताम्
विवङ्किषीयास्ताम्
विवङ्किषीयास्ताम्
व्यवङ्किषाताम्
व्यवङ्किषाताम्
व्यवङ्किष्येताम्
व्यवङ्किष्येताम्
प्रथम  बहुवचनम्
विवङ्कन्ते
विवङ्क्यन्ते
विववङ्किरे
विववङ्किरे
विवङ्कितारः
विवङ्कितारः
विवङ्किष्यन्ते
विवङ्किष्यन्ते
विवङ्कन्ताम्
विवङ्क्यन्ताम्
व्यवङ्कन्त
व्यवङ्क्यन्त
विवङ्केरन्
विवङ्क्येरन्
विवङ्किषीरन्
विवङ्किषीरन्
व्यवङ्किषत
व्यवङ्किषत
व्यवङ्किष्यन्त
व्यवङ्किष्यन्त
मध्यम  एकवचनम्
विवङ्कसे
विवङ्क्यसे
विववङ्किषे
विववङ्किषे
विवङ्कितासे
विवङ्कितासे
विवङ्किष्यसे
विवङ्किष्यसे
विवङ्कस्व
विवङ्क्यस्व
व्यवङ्कथाः
व्यवङ्क्यथाः
विवङ्केथाः
विवङ्क्येथाः
विवङ्किषीष्ठाः
विवङ्किषीष्ठाः
व्यवङ्किष्ठाः
व्यवङ्किष्ठाः
व्यवङ्किष्यथाः
व्यवङ्किष्यथाः
मध्यम  द्विवचनम्
विवङ्केथे
विवङ्क्येथे
विववङ्काथे
विववङ्काथे
विवङ्कितासाथे
विवङ्कितासाथे
विवङ्किष्येथे
विवङ्किष्येथे
विवङ्केथाम्
विवङ्क्येथाम्
व्यवङ्केथाम्
व्यवङ्क्येथाम्
विवङ्केयाथाम्
विवङ्क्येयाथाम्
विवङ्किषीयास्थाम्
विवङ्किषीयास्थाम्
व्यवङ्किषाथाम्
व्यवङ्किषाथाम्
व्यवङ्किष्येथाम्
व्यवङ्किष्येथाम्
मध्यम  बहुवचनम्
विवङ्कध्वे
विवङ्क्यध्वे
विववङ्किध्वे
विववङ्किध्वे
विवङ्किताध्वे
विवङ्किताध्वे
विवङ्किष्यध्वे
विवङ्किष्यध्वे
विवङ्कध्वम्
विवङ्क्यध्वम्
व्यवङ्कध्वम्
व्यवङ्क्यध्वम्
विवङ्केध्वम्
विवङ्क्येध्वम्
विवङ्किषीध्वम्
विवङ्किषीध्वम्
व्यवङ्किढ्वम्
व्यवङ्किढ्वम्
व्यवङ्किष्यध्वम्
व्यवङ्किष्यध्वम्
उत्तम  एकवचनम्
विवङ्के
विवङ्क्ये
विववङ्के
विववङ्के
विवङ्किताहे
विवङ्किताहे
विवङ्किष्ये
विवङ्किष्ये
विवङ्कै
विवङ्क्यै
व्यवङ्के
व्यवङ्क्ये
विवङ्केय
विवङ्क्येय
विवङ्किषीय
विवङ्किषीय
व्यवङ्किषि
व्यवङ्किषि
व्यवङ्किष्ये
व्यवङ्किष्ये
उत्तम  द्विवचनम्
विवङ्कावहे
विवङ्क्यावहे
विववङ्किवहे
विववङ्किवहे
विवङ्कितास्वहे
विवङ्कितास्वहे
विवङ्किष्यावहे
विवङ्किष्यावहे
विवङ्कावहै
विवङ्क्यावहै
व्यवङ्कावहि
व्यवङ्क्यावहि
विवङ्केवहि
विवङ्क्येवहि
विवङ्किषीवहि
विवङ्किषीवहि
व्यवङ्किष्वहि
व्यवङ्किष्वहि
व्यवङ्किष्यावहि
व्यवङ्किष्यावहि
उत्तम  बहुवचनम्
विवङ्कामहे
विवङ्क्यामहे
विववङ्किमहे
विववङ्किमहे
विवङ्कितास्महे
विवङ्कितास्महे
विवङ्किष्यामहे
विवङ्किष्यामहे
विवङ्कामहै
विवङ्क्यामहै
व्यवङ्कामहि
व्यवङ्क्यामहि
विवङ्केमहि
विवङ्क्येमहि
विवङ्किषीमहि
विवङ्किषीमहि
व्यवङ्किष्महि
व्यवङ्किष्महि
व्यवङ्किष्यामहि
व्यवङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यवङ्किष्येताम्
व्यवङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यवङ्किष्येथाम्
व्यवङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यवङ्किष्यध्वम्
व्यवङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्