वि + मङ्घ् - मघिँ - मण्डने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विमङ्घति
विमङ्घ्यते
विममङ्घ
विममङ्घे
विमङ्घिता
विमङ्घिता
विमङ्घिष्यति
विमङ्घिष्यते
विमङ्घतात् / विमङ्घताद् / विमङ्घतु
विमङ्घ्यताम्
व्यमङ्घत् / व्यमङ्घद्
व्यमङ्घ्यत
विमङ्घेत् / विमङ्घेद्
विमङ्घ्येत
विमङ्घ्यात् / विमङ्घ्याद्
विमङ्घिषीष्ट
व्यमङ्घीत् / व्यमङ्घीद्
व्यमङ्घि
व्यमङ्घिष्यत् / व्यमङ्घिष्यद्
व्यमङ्घिष्यत
प्रथम  द्विवचनम्
विमङ्घतः
विमङ्घ्येते
विममङ्घतुः
विममङ्घाते
विमङ्घितारौ
विमङ्घितारौ
विमङ्घिष्यतः
विमङ्घिष्येते
विमङ्घताम्
विमङ्घ्येताम्
व्यमङ्घताम्
व्यमङ्घ्येताम्
विमङ्घेताम्
विमङ्घ्येयाताम्
विमङ्घ्यास्ताम्
विमङ्घिषीयास्ताम्
व्यमङ्घिष्टाम्
व्यमङ्घिषाताम्
व्यमङ्घिष्यताम्
व्यमङ्घिष्येताम्
प्रथम  बहुवचनम्
विमङ्घन्ति
विमङ्घ्यन्ते
विममङ्घुः
विममङ्घिरे
विमङ्घितारः
विमङ्घितारः
विमङ्घिष्यन्ति
विमङ्घिष्यन्ते
विमङ्घन्तु
विमङ्घ्यन्ताम्
व्यमङ्घन्
व्यमङ्घ्यन्त
विमङ्घेयुः
विमङ्घ्येरन्
विमङ्घ्यासुः
विमङ्घिषीरन्
व्यमङ्घिषुः
व्यमङ्घिषत
व्यमङ्घिष्यन्
व्यमङ्घिष्यन्त
मध्यम  एकवचनम्
विमङ्घसि
विमङ्घ्यसे
विममङ्घिथ
विममङ्घिषे
विमङ्घितासि
विमङ्घितासे
विमङ्घिष्यसि
विमङ्घिष्यसे
विमङ्घतात् / विमङ्घताद् / विमङ्घ
विमङ्घ्यस्व
व्यमङ्घः
व्यमङ्घ्यथाः
विमङ्घेः
विमङ्घ्येथाः
विमङ्घ्याः
विमङ्घिषीष्ठाः
व्यमङ्घीः
व्यमङ्घिष्ठाः
व्यमङ्घिष्यः
व्यमङ्घिष्यथाः
मध्यम  द्विवचनम्
विमङ्घथः
विमङ्घ्येथे
विममङ्घथुः
विममङ्घाथे
विमङ्घितास्थः
विमङ्घितासाथे
विमङ्घिष्यथः
विमङ्घिष्येथे
विमङ्घतम्
विमङ्घ्येथाम्
व्यमङ्घतम्
व्यमङ्घ्येथाम्
विमङ्घेतम्
विमङ्घ्येयाथाम्
विमङ्घ्यास्तम्
विमङ्घिषीयास्थाम्
व्यमङ्घिष्टम्
व्यमङ्घिषाथाम्
व्यमङ्घिष्यतम्
व्यमङ्घिष्येथाम्
मध्यम  बहुवचनम्
विमङ्घथ
विमङ्घ्यध्वे
विममङ्घ
विममङ्घिध्वे
विमङ्घितास्थ
विमङ्घिताध्वे
विमङ्घिष्यथ
विमङ्घिष्यध्वे
विमङ्घत
विमङ्घ्यध्वम्
व्यमङ्घत
व्यमङ्घ्यध्वम्
विमङ्घेत
विमङ्घ्येध्वम्
विमङ्घ्यास्त
विमङ्घिषीध्वम्
व्यमङ्घिष्ट
व्यमङ्घिढ्वम्
व्यमङ्घिष्यत
व्यमङ्घिष्यध्वम्
उत्तम  एकवचनम्
विमङ्घामि
विमङ्घ्ये
विममङ्घ
विममङ्घे
विमङ्घितास्मि
विमङ्घिताहे
विमङ्घिष्यामि
विमङ्घिष्ये
विमङ्घानि
विमङ्घ्यै
व्यमङ्घम्
व्यमङ्घ्ये
विमङ्घेयम्
विमङ्घ्येय
विमङ्घ्यासम्
विमङ्घिषीय
व्यमङ्घिषम्
व्यमङ्घिषि
व्यमङ्घिष्यम्
व्यमङ्घिष्ये
उत्तम  द्विवचनम्
विमङ्घावः
विमङ्घ्यावहे
विममङ्घिव
विममङ्घिवहे
विमङ्घितास्वः
विमङ्घितास्वहे
विमङ्घिष्यावः
विमङ्घिष्यावहे
विमङ्घाव
विमङ्घ्यावहै
व्यमङ्घाव
व्यमङ्घ्यावहि
विमङ्घेव
विमङ्घ्येवहि
विमङ्घ्यास्व
विमङ्घिषीवहि
व्यमङ्घिष्व
व्यमङ्घिष्वहि
व्यमङ्घिष्याव
व्यमङ्घिष्यावहि
उत्तम  बहुवचनम्
विमङ्घामः
विमङ्घ्यामहे
विममङ्घिम
विममङ्घिमहे
विमङ्घितास्मः
विमङ्घितास्महे
विमङ्घिष्यामः
विमङ्घिष्यामहे
विमङ्घाम
विमङ्घ्यामहै
व्यमङ्घाम
व्यमङ्घ्यामहि
विमङ्घेम
विमङ्घ्येमहि
विमङ्घ्यास्म
विमङ्घिषीमहि
व्यमङ्घिष्म
व्यमङ्घिष्महि
व्यमङ्घिष्याम
व्यमङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
विमङ्घतात् / विमङ्घताद् / विमङ्घतु
व्यमङ्घत् / व्यमङ्घद्
विमङ्घेत् / विमङ्घेद्
विमङ्घ्यात् / विमङ्घ्याद्
व्यमङ्घीत् / व्यमङ्घीद्
व्यमङ्घिष्यत् / व्यमङ्घिष्यद्
प्रथमा  द्विवचनम्
व्यमङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
विमङ्घतात् / विमङ्घताद् / विमङ्घ
मध्यम पुरुषः  द्विवचनम्
व्यमङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यमङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्