वि + भन्द् - भदिँ - कल्याणे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विभन्दते
विभन्द्यते
विबभन्दे
विबभन्दे
विभन्दिता
विभन्दिता
विभन्दिष्यते
विभन्दिष्यते
विभन्दताम्
विभन्द्यताम्
व्यभन्दत
व्यभन्द्यत
विभन्देत
विभन्द्येत
विभन्दिषीष्ट
विभन्दिषीष्ट
व्यभन्दिष्ट
व्यभन्दि
व्यभन्दिष्यत
व्यभन्दिष्यत
प्रथम  द्विवचनम्
विभन्देते
विभन्द्येते
विबभन्दाते
विबभन्दाते
विभन्दितारौ
विभन्दितारौ
विभन्दिष्येते
विभन्दिष्येते
विभन्देताम्
विभन्द्येताम्
व्यभन्देताम्
व्यभन्द्येताम्
विभन्देयाताम्
विभन्द्येयाताम्
विभन्दिषीयास्ताम्
विभन्दिषीयास्ताम्
व्यभन्दिषाताम्
व्यभन्दिषाताम्
व्यभन्दिष्येताम्
व्यभन्दिष्येताम्
प्रथम  बहुवचनम्
विभन्दन्ते
विभन्द्यन्ते
विबभन्दिरे
विबभन्दिरे
विभन्दितारः
विभन्दितारः
विभन्दिष्यन्ते
विभन्दिष्यन्ते
विभन्दन्ताम्
विभन्द्यन्ताम्
व्यभन्दन्त
व्यभन्द्यन्त
विभन्देरन्
विभन्द्येरन्
विभन्दिषीरन्
विभन्दिषीरन्
व्यभन्दिषत
व्यभन्दिषत
व्यभन्दिष्यन्त
व्यभन्दिष्यन्त
मध्यम  एकवचनम्
विभन्दसे
विभन्द्यसे
विबभन्दिषे
विबभन्दिषे
विभन्दितासे
विभन्दितासे
विभन्दिष्यसे
विभन्दिष्यसे
विभन्दस्व
विभन्द्यस्व
व्यभन्दथाः
व्यभन्द्यथाः
विभन्देथाः
विभन्द्येथाः
विभन्दिषीष्ठाः
विभन्दिषीष्ठाः
व्यभन्दिष्ठाः
व्यभन्दिष्ठाः
व्यभन्दिष्यथाः
व्यभन्दिष्यथाः
मध्यम  द्विवचनम्
विभन्देथे
विभन्द्येथे
विबभन्दाथे
विबभन्दाथे
विभन्दितासाथे
विभन्दितासाथे
विभन्दिष्येथे
विभन्दिष्येथे
विभन्देथाम्
विभन्द्येथाम्
व्यभन्देथाम्
व्यभन्द्येथाम्
विभन्देयाथाम्
विभन्द्येयाथाम्
विभन्दिषीयास्थाम्
विभन्दिषीयास्थाम्
व्यभन्दिषाथाम्
व्यभन्दिषाथाम्
व्यभन्दिष्येथाम्
व्यभन्दिष्येथाम्
मध्यम  बहुवचनम्
विभन्दध्वे
विभन्द्यध्वे
विबभन्दिध्वे
विबभन्दिध्वे
विभन्दिताध्वे
विभन्दिताध्वे
विभन्दिष्यध्वे
विभन्दिष्यध्वे
विभन्दध्वम्
विभन्द्यध्वम्
व्यभन्दध्वम्
व्यभन्द्यध्वम्
विभन्देध्वम्
विभन्द्येध्वम्
विभन्दिषीध्वम्
विभन्दिषीध्वम्
व्यभन्दिढ्वम्
व्यभन्दिढ्वम्
व्यभन्दिष्यध्वम्
व्यभन्दिष्यध्वम्
उत्तम  एकवचनम्
विभन्दे
विभन्द्ये
विबभन्दे
विबभन्दे
विभन्दिताहे
विभन्दिताहे
विभन्दिष्ये
विभन्दिष्ये
विभन्दै
विभन्द्यै
व्यभन्दे
व्यभन्द्ये
विभन्देय
विभन्द्येय
विभन्दिषीय
विभन्दिषीय
व्यभन्दिषि
व्यभन्दिषि
व्यभन्दिष्ये
व्यभन्दिष्ये
उत्तम  द्विवचनम्
विभन्दावहे
विभन्द्यावहे
विबभन्दिवहे
विबभन्दिवहे
विभन्दितास्वहे
विभन्दितास्वहे
विभन्दिष्यावहे
विभन्दिष्यावहे
विभन्दावहै
विभन्द्यावहै
व्यभन्दावहि
व्यभन्द्यावहि
विभन्देवहि
विभन्द्येवहि
विभन्दिषीवहि
विभन्दिषीवहि
व्यभन्दिष्वहि
व्यभन्दिष्वहि
व्यभन्दिष्यावहि
व्यभन्दिष्यावहि
उत्तम  बहुवचनम्
विभन्दामहे
विभन्द्यामहे
विबभन्दिमहे
विबभन्दिमहे
विभन्दितास्महे
विभन्दितास्महे
विभन्दिष्यामहे
विभन्दिष्यामहे
विभन्दामहै
विभन्द्यामहै
व्यभन्दामहि
व्यभन्द्यामहि
विभन्देमहि
विभन्द्येमहि
विभन्दिषीमहि
विभन्दिषीमहि
व्यभन्दिष्महि
व्यभन्दिष्महि
व्यभन्दिष्यामहि
व्यभन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यभन्दिष्येताम्
व्यभन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यभन्दिष्येथाम्
व्यभन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यभन्दिष्यध्वम्
व्यभन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्