वि + पञ्च् - पचिँ - व्यक्तीकरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
विपञ्चते
विपञ्च्यते
विपपञ्चे
विपपञ्चे
विपञ्चिता
विपञ्चिता
विपञ्चिष्यते
विपञ्चिष्यते
विपञ्चताम्
विपञ्च्यताम्
व्यपञ्चत
व्यपञ्च्यत
विपञ्चेत
विपञ्च्येत
विपञ्चिषीष्ट
विपञ्चिषीष्ट
व्यपञ्चिष्ट
व्यपञ्चि
व्यपञ्चिष्यत
व्यपञ्चिष्यत
प्रथम  द्विवचनम्
विपञ्चेते
विपञ्च्येते
विपपञ्चाते
विपपञ्चाते
विपञ्चितारौ
विपञ्चितारौ
विपञ्चिष्येते
विपञ्चिष्येते
विपञ्चेताम्
विपञ्च्येताम्
व्यपञ्चेताम्
व्यपञ्च्येताम्
विपञ्चेयाताम्
विपञ्च्येयाताम्
विपञ्चिषीयास्ताम्
विपञ्चिषीयास्ताम्
व्यपञ्चिषाताम्
व्यपञ्चिषाताम्
व्यपञ्चिष्येताम्
व्यपञ्चिष्येताम्
प्रथम  बहुवचनम्
विपञ्चन्ते
विपञ्च्यन्ते
विपपञ्चिरे
विपपञ्चिरे
विपञ्चितारः
विपञ्चितारः
विपञ्चिष्यन्ते
विपञ्चिष्यन्ते
विपञ्चन्ताम्
विपञ्च्यन्ताम्
व्यपञ्चन्त
व्यपञ्च्यन्त
विपञ्चेरन्
विपञ्च्येरन्
विपञ्चिषीरन्
विपञ्चिषीरन्
व्यपञ्चिषत
व्यपञ्चिषत
व्यपञ्चिष्यन्त
व्यपञ्चिष्यन्त
मध्यम  एकवचनम्
विपञ्चसे
विपञ्च्यसे
विपपञ्चिषे
विपपञ्चिषे
विपञ्चितासे
विपञ्चितासे
विपञ्चिष्यसे
विपञ्चिष्यसे
विपञ्चस्व
विपञ्च्यस्व
व्यपञ्चथाः
व्यपञ्च्यथाः
विपञ्चेथाः
विपञ्च्येथाः
विपञ्चिषीष्ठाः
विपञ्चिषीष्ठाः
व्यपञ्चिष्ठाः
व्यपञ्चिष्ठाः
व्यपञ्चिष्यथाः
व्यपञ्चिष्यथाः
मध्यम  द्विवचनम्
विपञ्चेथे
विपञ्च्येथे
विपपञ्चाथे
विपपञ्चाथे
विपञ्चितासाथे
विपञ्चितासाथे
विपञ्चिष्येथे
विपञ्चिष्येथे
विपञ्चेथाम्
विपञ्च्येथाम्
व्यपञ्चेथाम्
व्यपञ्च्येथाम्
विपञ्चेयाथाम्
विपञ्च्येयाथाम्
विपञ्चिषीयास्थाम्
विपञ्चिषीयास्थाम्
व्यपञ्चिषाथाम्
व्यपञ्चिषाथाम्
व्यपञ्चिष्येथाम्
व्यपञ्चिष्येथाम्
मध्यम  बहुवचनम्
विपञ्चध्वे
विपञ्च्यध्वे
विपपञ्चिध्वे
विपपञ्चिध्वे
विपञ्चिताध्वे
विपञ्चिताध्वे
विपञ्चिष्यध्वे
विपञ्चिष्यध्वे
विपञ्चध्वम्
विपञ्च्यध्वम्
व्यपञ्चध्वम्
व्यपञ्च्यध्वम्
विपञ्चेध्वम्
विपञ्च्येध्वम्
विपञ्चिषीध्वम्
विपञ्चिषीध्वम्
व्यपञ्चिढ्वम्
व्यपञ्चिढ्वम्
व्यपञ्चिष्यध्वम्
व्यपञ्चिष्यध्वम्
उत्तम  एकवचनम्
विपञ्चे
विपञ्च्ये
विपपञ्चे
विपपञ्चे
विपञ्चिताहे
विपञ्चिताहे
विपञ्चिष्ये
विपञ्चिष्ये
विपञ्चै
विपञ्च्यै
व्यपञ्चे
व्यपञ्च्ये
विपञ्चेय
विपञ्च्येय
विपञ्चिषीय
विपञ्चिषीय
व्यपञ्चिषि
व्यपञ्चिषि
व्यपञ्चिष्ये
व्यपञ्चिष्ये
उत्तम  द्विवचनम्
विपञ्चावहे
विपञ्च्यावहे
विपपञ्चिवहे
विपपञ्चिवहे
विपञ्चितास्वहे
विपञ्चितास्वहे
विपञ्चिष्यावहे
विपञ्चिष्यावहे
विपञ्चावहै
विपञ्च्यावहै
व्यपञ्चावहि
व्यपञ्च्यावहि
विपञ्चेवहि
विपञ्च्येवहि
विपञ्चिषीवहि
विपञ्चिषीवहि
व्यपञ्चिष्वहि
व्यपञ्चिष्वहि
व्यपञ्चिष्यावहि
व्यपञ्चिष्यावहि
उत्तम  बहुवचनम्
विपञ्चामहे
विपञ्च्यामहे
विपपञ्चिमहे
विपपञ्चिमहे
विपञ्चितास्महे
विपञ्चितास्महे
विपञ्चिष्यामहे
विपञ्चिष्यामहे
विपञ्चामहै
विपञ्च्यामहै
व्यपञ्चामहि
व्यपञ्च्यामहि
विपञ्चेमहि
विपञ्च्येमहि
विपञ्चिषीमहि
विपञ्चिषीमहि
व्यपञ्चिष्महि
व्यपञ्चिष्महि
व्यपञ्चिष्यामहि
व्यपञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
व्यपञ्चिष्येताम्
व्यपञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
व्यपञ्चिष्येथाम्
व्यपञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
व्यपञ्चिष्यध्वम्
व्यपञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्