वि + ईख् - ईखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वीखति
वीख्यते
वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखिता
वीखिता
वीखिष्यति
वीखिष्यते
वीखतात् / वीखताद् / वीखतु
वीख्यताम्
व्यैखत् / व्यैखद्
व्यैख्यत
वीखेत् / वीखेद्
वीख्येत
वीख्यात् / वीख्याद्
वीखिषीष्ट
व्यैखीत् / व्यैखीद्
व्यैखि
व्यैखिष्यत् / व्यैखिष्यद्
व्यैखिष्यत
प्रथम  द्विवचनम्
वीखतः
वीख्येते
वीखाञ्चक्रतुः / वीखांचक्रतुः / वीखाम्बभूवतुः / वीखांबभूवतुः / वीखामासतुः
वीखाञ्चक्राते / वीखांचक्राते / वीखाम्बभूवाते / वीखांबभूवाते / वीखामासाते
वीखितारौ
वीखितारौ
वीखिष्यतः
वीखिष्येते
वीखताम्
वीख्येताम्
व्यैखताम्
व्यैख्येताम्
वीखेताम्
वीख्येयाताम्
वीख्यास्ताम्
वीखिषीयास्ताम्
व्यैखिष्टाम्
व्यैखिषाताम्
व्यैखिष्यताम्
व्यैखिष्येताम्
प्रथम  बहुवचनम्
वीखन्ति
वीख्यन्ते
वीखाञ्चक्रुः / वीखांचक्रुः / वीखाम्बभूवुः / वीखांबभूवुः / वीखामासुः
वीखाञ्चक्रिरे / वीखांचक्रिरे / वीखाम्बभूविरे / वीखांबभूविरे / वीखामासिरे
वीखितारः
वीखितारः
वीखिष्यन्ति
वीखिष्यन्ते
वीखन्तु
वीख्यन्ताम्
व्यैखन्
व्यैख्यन्त
वीखेयुः
वीख्येरन्
वीख्यासुः
वीखिषीरन्
व्यैखिषुः
व्यैखिषत
व्यैखिष्यन्
व्यैखिष्यन्त
मध्यम  एकवचनम्
वीखसि
वीख्यसे
वीखाञ्चकर्थ / वीखांचकर्थ / वीखाम्बभूविथ / वीखांबभूविथ / वीखामासिथ
वीखाञ्चकृषे / वीखांचकृषे / वीखाम्बभूविषे / वीखांबभूविषे / वीखामासिषे
वीखितासि
वीखितासे
वीखिष्यसि
वीखिष्यसे
वीखतात् / वीखताद् / वीख
वीख्यस्व
व्यैखः
व्यैख्यथाः
वीखेः
वीख्येथाः
वीख्याः
वीखिषीष्ठाः
व्यैखीः
व्यैखिष्ठाः
व्यैखिष्यः
व्यैखिष्यथाः
मध्यम  द्विवचनम्
वीखथः
वीख्येथे
वीखाञ्चक्रथुः / वीखांचक्रथुः / वीखाम्बभूवथुः / वीखांबभूवथुः / वीखामासथुः
वीखाञ्चक्राथे / वीखांचक्राथे / वीखाम्बभूवाथे / वीखांबभूवाथे / वीखामासाथे
वीखितास्थः
वीखितासाथे
वीखिष्यथः
वीखिष्येथे
वीखतम्
वीख्येथाम्
व्यैखतम्
व्यैख्येथाम्
वीखेतम्
वीख्येयाथाम्
वीख्यास्तम्
वीखिषीयास्थाम्
व्यैखिष्टम्
व्यैखिषाथाम्
व्यैखिष्यतम्
व्यैखिष्येथाम्
मध्यम  बहुवचनम्
वीखथ
वीख्यध्वे
वीखाञ्चक्र / वीखांचक्र / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चकृढ्वे / वीखांचकृढ्वे / वीखाम्बभूविध्वे / वीखांबभूविध्वे / वीखाम्बभूविढ्वे / वीखांबभूविढ्वे / वीखामासिध्वे
वीखितास्थ
वीखिताध्वे
वीखिष्यथ
वीखिष्यध्वे
वीखत
वीख्यध्वम्
व्यैखत
व्यैख्यध्वम्
वीखेत
वीख्येध्वम्
वीख्यास्त
वीखिषीध्वम्
व्यैखिष्ट
व्यैखिढ्वम्
व्यैखिष्यत
व्यैखिष्यध्वम्
उत्तम  एकवचनम्
वीखामि
वीख्ये
वीखाञ्चकर / वीखांचकर / वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखितास्मि
वीखिताहे
वीखिष्यामि
वीखिष्ये
वीखानि
वीख्यै
व्यैखम्
व्यैख्ये
वीखेयम्
वीख्येय
वीख्यासम्
वीखिषीय
व्यैखिषम्
व्यैखिषि
व्यैखिष्यम्
व्यैखिष्ये
उत्तम  द्विवचनम्
वीखावः
वीख्यावहे
वीखाञ्चकृव / वीखांचकृव / वीखाम्बभूविव / वीखांबभूविव / वीखामासिव
वीखाञ्चकृवहे / वीखांचकृवहे / वीखाम्बभूविवहे / वीखांबभूविवहे / वीखामासिवहे
वीखितास्वः
वीखितास्वहे
वीखिष्यावः
वीखिष्यावहे
वीखाव
वीख्यावहै
व्यैखाव
व्यैख्यावहि
वीखेव
वीख्येवहि
वीख्यास्व
वीखिषीवहि
व्यैखिष्व
व्यैखिष्वहि
व्यैखिष्याव
व्यैखिष्यावहि
उत्तम  बहुवचनम्
वीखामः
वीख्यामहे
वीखाञ्चकृम / वीखांचकृम / वीखाम्बभूविम / वीखांबभूविम / वीखामासिम
वीखाञ्चकृमहे / वीखांचकृमहे / वीखाम्बभूविमहे / वीखांबभूविमहे / वीखामासिमहे
वीखितास्मः
वीखितास्महे
वीखिष्यामः
वीखिष्यामहे
वीखाम
वीख्यामहै
व्यैखाम
व्यैख्यामहि
वीखेम
वीख्येमहि
वीख्यास्म
वीखिषीमहि
व्यैखिष्म
व्यैखिष्महि
व्यैखिष्याम
व्यैखिष्यामहि
प्रथम पुरुषः  एकवचनम्
वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
वीखतात् / वीखताद् / वीखतु
व्यैखत् / व्यैखद्
व्यैखीत् / व्यैखीद्
व्यैखिष्यत् / व्यैखिष्यद्
प्रथमा  द्विवचनम्
वीखाञ्चक्रतुः / वीखांचक्रतुः / वीखाम्बभूवतुः / वीखांबभूवतुः / वीखामासतुः
वीखाञ्चक्राते / वीखांचक्राते / वीखाम्बभूवाते / वीखांबभूवाते / वीखामासाते
प्रथमा  बहुवचनम्
वीखाञ्चक्रुः / वीखांचक्रुः / वीखाम्बभूवुः / वीखांबभूवुः / वीखामासुः
वीखाञ्चक्रिरे / वीखांचक्रिरे / वीखाम्बभूविरे / वीखांबभूविरे / वीखामासिरे
मध्यम पुरुषः  एकवचनम्
वीखाञ्चकर्थ / वीखांचकर्थ / वीखाम्बभूविथ / वीखांबभूविथ / वीखामासिथ
वीखाञ्चकृषे / वीखांचकृषे / वीखाम्बभूविषे / वीखांबभूविषे / वीखामासिषे
वीखतात् / वीखताद् / वीख
मध्यम पुरुषः  द्विवचनम्
वीखाञ्चक्रथुः / वीखांचक्रथुः / वीखाम्बभूवथुः / वीखांबभूवथुः / वीखामासथुः
वीखाञ्चक्राथे / वीखांचक्राथे / वीखाम्बभूवाथे / वीखांबभूवाथे / वीखामासाथे
मध्यम पुरुषः  बहुवचनम्
वीखाञ्चक्र / वीखांचक्र / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चकृढ्वे / वीखांचकृढ्वे / वीखाम्बभूविध्वे / वीखांबभूविध्वे / वीखाम्बभूविढ्वे / वीखांबभूविढ्वे / वीखामासिध्वे
उत्तम पुरुषः  एकवचनम्
वीखाञ्चकर / वीखांचकर / वीखाञ्चकार / वीखांचकार / वीखाम्बभूव / वीखांबभूव / वीखामास
वीखाञ्चक्रे / वीखांचक्रे / वीखाम्बभूवे / वीखांबभूवे / वीखामाहे
उत्तम पुरुषः  द्विवचनम्
वीखाञ्चकृव / वीखांचकृव / वीखाम्बभूविव / वीखांबभूविव / वीखामासिव
वीखाञ्चकृवहे / वीखांचकृवहे / वीखाम्बभूविवहे / वीखांबभूविवहे / वीखामासिवहे
उत्तम पुरुषः  बहुवचनम्
वीखाञ्चकृम / वीखांचकृम / वीखाम्बभूविम / वीखांबभूविम / वीखामासिम
वीखाञ्चकृमहे / वीखांचकृमहे / वीखाम्बभूविमहे / वीखांबभूविमहे / वीखामासिमहे