विष् - विषॢँ - व्याप्तौ जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वेवेष्टि
वेविष्टे
विष्यते
विवेष
विविषे
विविषे
वेष्टा
वेष्टा
वेष्टा
वेक्ष्यति
वेक्ष्यते
वेक्ष्यते
वेविष्टात् / वेविष्टाद् / वेवेष्टु
वेविष्टाम्
विष्यताम्
अवेवेट् / अवेवेड्
अवेविष्ट
अविष्यत
वेविष्यात् / वेविष्याद्
वेविषीत
विष्येत
विष्यात् / विष्याद्
विक्षीष्ट
विक्षीष्ट
अविषत् / अविषद्
अविक्षत
अवेषि
अवेक्ष्यत् / अवेक्ष्यद्
अवेक्ष्यत
अवेक्ष्यत
प्रथम  द्विवचनम्
वेविष्टः
वेविषाते
विष्येते
विविषतुः
विविषाते
विविषाते
वेष्टारौ
वेष्टारौ
वेष्टारौ
वेक्ष्यतः
वेक्ष्येते
वेक्ष्येते
वेविष्टाम्
वेविषाताम्
विष्येताम्
अवेविष्टाम्
अवेविषाताम्
अविष्येताम्
वेविष्याताम्
वेविषीयाताम्
विष्येयाताम्
विष्यास्ताम्
विक्षीयास्ताम्
विक्षीयास्ताम्
अविषताम्
अविक्षाताम्
अविक्षाताम्
अवेक्ष्यताम्
अवेक्ष्येताम्
अवेक्ष्येताम्
प्रथम  बहुवचनम्
वेविषति
वेविषते
विष्यन्ते
विविषुः
विविषिरे
विविषिरे
वेष्टारः
वेष्टारः
वेष्टारः
वेक्ष्यन्ति
वेक्ष्यन्ते
वेक्ष्यन्ते
वेविषतु
वेविषताम्
विष्यन्ताम्
अवेविषुः
अवेविषत
अविष्यन्त
वेविष्युः
वेविषीरन्
विष्येरन्
विष्यासुः
विक्षीरन्
विक्षीरन्
अविषन्
अविक्षन्त
अविक्षन्त
अवेक्ष्यन्
अवेक्ष्यन्त
अवेक्ष्यन्त
मध्यम  एकवचनम्
वेवेक्षि
वेविक्षे
विष्यसे
विवेषिथ
विविषिषे
विविषिषे
वेष्टासि
वेष्टासे
वेष्टासे
वेक्ष्यसि
वेक्ष्यसे
वेक्ष्यसे
वेविष्टात् / वेविष्टाद् / वेविड्ढि
वेविक्ष्व
विष्यस्व
अवेवेट् / अवेवेड्
अवेविष्ठाः
अविष्यथाः
वेविष्याः
वेविषीथाः
विष्येथाः
विष्याः
विक्षीष्ठाः
विक्षीष्ठाः
अविषः
अविक्षथाः
अविक्षथाः
अवेक्ष्यः
अवेक्ष्यथाः
अवेक्ष्यथाः
मध्यम  द्विवचनम्
वेविष्ठः
वेविषाथे
विष्येथे
विविषथुः
विविषाथे
विविषाथे
वेष्टास्थः
वेष्टासाथे
वेष्टासाथे
वेक्ष्यथः
वेक्ष्येथे
वेक्ष्येथे
वेविष्टम्
वेविषाथाम्
विष्येथाम्
अवेविष्टम्
अवेविषाथाम्
अविष्येथाम्
वेविष्यातम्
वेविषीयाथाम्
विष्येयाथाम्
विष्यास्तम्
विक्षीयास्थाम्
विक्षीयास्थाम्
अविषतम्
अविक्षाथाम्
अविक्षाथाम्
अवेक्ष्यतम्
अवेक्ष्येथाम्
अवेक्ष्येथाम्
मध्यम  बहुवचनम्
वेविष्ठ
वेविड्ढ्वे
विष्यध्वे
विविष
विविषिध्वे
विविषिध्वे
वेष्टास्थ
वेष्टाध्वे
वेष्टाध्वे
वेक्ष्यथ
वेक्ष्यध्वे
वेक्ष्यध्वे
वेविष्ट
वेविड्ढ्वम्
विष्यध्वम्
अवेविष्ट
अवेविड्ढ्वम्
अविष्यध्वम्
वेविष्यात
वेविषीध्वम्
विष्येध्वम्
विष्यास्त
विक्षीध्वम्
विक्षीध्वम्
अविषत
अविक्षध्वम्
अविक्षध्वम्
अवेक्ष्यत
अवेक्ष्यध्वम्
अवेक्ष्यध्वम्
उत्तम  एकवचनम्
वेवेष्मि
वेविषे
विष्ये
विवेष
विविषे
विविषे
वेष्टास्मि
वेष्टाहे
वेष्टाहे
वेक्ष्यामि
वेक्ष्ये
वेक्ष्ये
वेविषाणि
वेविषै
विष्यै
अवेविषम्
अवेविषि
अविष्ये
वेविष्याम्
वेविषीय
विष्येय
विष्यासम्
विक्षीय
विक्षीय
अविषम्
अविक्षि
अविक्षि
अवेक्ष्यम्
अवेक्ष्ये
अवेक्ष्ये
उत्तम  द्विवचनम्
वेविष्वः
वेविष्वहे
विष्यावहे
विविषिव
विविषिवहे
विविषिवहे
वेष्टास्वः
वेष्टास्वहे
वेष्टास्वहे
वेक्ष्यावः
वेक्ष्यावहे
वेक्ष्यावहे
वेविषाव
वेविषावहै
विष्यावहै
अवेविष्व
अवेविष्वहि
अविष्यावहि
वेविष्याव
वेविषीवहि
विष्येवहि
विष्यास्व
विक्षीवहि
विक्षीवहि
अविषाव
अविक्षावहि
अविक्षावहि
अवेक्ष्याव
अवेक्ष्यावहि
अवेक्ष्यावहि
उत्तम  बहुवचनम्
वेविष्मः
वेविष्महे
विष्यामहे
विविषिम
विविषिमहे
विविषिमहे
वेष्टास्मः
वेष्टास्महे
वेष्टास्महे
वेक्ष्यामः
वेक्ष्यामहे
वेक्ष्यामहे
वेविषाम
वेविषामहै
विष्यामहै
अवेविष्म
अवेविष्महि
अविष्यामहि
वेविष्याम
वेविषीमहि
विष्येमहि
विष्यास्म
विक्षीमहि
विक्षीमहि
अविषाम
अविक्षामहि
अविक्षामहि
अवेक्ष्याम
अवेक्ष्यामहि
अवेक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वेविष्टात् / वेविष्टाद् / वेवेष्टु
अवेवेट् / अवेवेड्
वेविष्यात् / वेविष्याद्
विष्यात् / विष्याद्
अविषत् / अविषद्
अवेक्ष्यत् / अवेक्ष्यद्
प्रथमा  द्विवचनम्
अवेक्ष्येताम्
अवेक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वेविष्टात् / वेविष्टाद् / वेविड्ढि
अवेवेट् / अवेवेड्
मध्यम पुरुषः  द्विवचनम्
अवेक्ष्येथाम्
अवेक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवेक्ष्यध्वम्
अवेक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्