विल् - विलँ - क्षेपे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
वेलयति
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयिता
वेलयिष्यति
वेलयतात् / वेलयताद् / वेलयतु
अवेलयत् / अवेलयद्
वेलयेत् / वेलयेद्
वेल्यात् / वेल्याद्
अवीविलत् / अवीविलद्
अवेलयिष्यत् / अवेलयिष्यद्
प्रथम  द्विवचनम्
वेलयतः
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
वेलयितारौ
वेलयिष्यतः
वेलयताम्
अवेलयताम्
वेलयेताम्
वेल्यास्ताम्
अवीविलताम्
अवेलयिष्यताम्
प्रथम  बहुवचनम्
वेलयन्ति
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
वेलयितारः
वेलयिष्यन्ति
वेलयन्तु
अवेलयन्
वेलयेयुः
वेल्यासुः
अवीविलन्
अवेलयिष्यन्
मध्यम  एकवचनम्
वेलयसि
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयितासि
वेलयिष्यसि
वेलयतात् / वेलयताद् / वेलय
अवेलयः
वेलयेः
वेल्याः
अवीविलः
अवेलयिष्यः
मध्यम  द्विवचनम्
वेलयथः
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
वेलयितास्थः
वेलयिष्यथः
वेलयतम्
अवेलयतम्
वेलयेतम्
वेल्यास्तम्
अवीविलतम्
अवेलयिष्यतम्
मध्यम  बहुवचनम्
वेलयथ
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयितास्थ
वेलयिष्यथ
वेलयत
अवेलयत
वेलयेत
वेल्यास्त
अवीविलत
अवेलयिष्यत
उत्तम  एकवचनम्
वेलयामि
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयितास्मि
वेलयिष्यामि
वेलयानि
अवेलयम्
वेलयेयम्
वेल्यासम्
अवीविलम्
अवेलयिष्यम्
उत्तम  द्विवचनम्
वेलयावः
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
वेलयितास्वः
वेलयिष्यावः
वेलयाव
अवेलयाव
वेलयेव
वेल्यास्व
अवीविलाव
अवेलयिष्याव
उत्तम  बहुवचनम्
वेलयामः
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम
वेलयितास्मः
वेलयिष्यामः
वेलयाम
अवेलयाम
वेलयेम
वेल्यास्म
अवीविलाम
अवेलयिष्याम
प्रथम पुरुषः  एकवचनम्
वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
वेलयतात् / वेलयताद् / वेलयतु
अवेलयत् / अवेलयद्
वेल्यात् / वेल्याद्
अवीविलत् / अवीविलद्
अवेलयिष्यत् / अवेलयिष्यद्
प्रथमा  द्विवचनम्
वेलयाञ्चक्रतुः / वेलयांचक्रतुः / वेलयाम्बभूवतुः / वेलयांबभूवतुः / वेलयामासतुः
अवेलयिष्यताम्
प्रथमा  बहुवचनम्
वेलयाञ्चक्रुः / वेलयांचक्रुः / वेलयाम्बभूवुः / वेलयांबभूवुः / वेलयामासुः
मध्यम पुरुषः  एकवचनम्
वेलयाञ्चकर्थ / वेलयांचकर्थ / वेलयाम्बभूविथ / वेलयांबभूविथ / वेलयामासिथ
वेलयतात् / वेलयताद् / वेलय
मध्यम पुरुषः  द्विवचनम्
वेलयाञ्चक्रथुः / वेलयांचक्रथुः / वेलयाम्बभूवथुः / वेलयांबभूवथुः / वेलयामासथुः
मध्यम पुरुषः  बहुवचनम्
वेलयाञ्चक्र / वेलयांचक्र / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम पुरुषः  एकवचनम्
वेलयाञ्चकर / वेलयांचकर / वेलयाञ्चकार / वेलयांचकार / वेलयाम्बभूव / वेलयांबभूव / वेलयामास
उत्तम पुरुषः  द्विवचनम्
वेलयाञ्चकृव / वेलयांचकृव / वेलयाम्बभूविव / वेलयांबभूविव / वेलयामासिव
उत्तम पुरुषः  बहुवचनम्
वेलयाञ्चकृम / वेलयांचकृम / वेलयाम्बभूविम / वेलयांबभूविम / वेलयामासिम