विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अवेथिष्ट
अवेथि
अवीविथत् / अवीविथद्
अवीविथत
अवेथि
अविविथिषिष्ट / अविवेथिषिष्ट
अविविथिषि / अविवेथिषि
अवेविथिष्ट
अवेविथि
अवेवेथीत् / अवेवेथीद्
अवेवेथि
प्रथम  द्विवचनम्
अवेथिषाताम्
अवेथिषाताम्
अवीविथताम्
अवीविथेताम्
अवेथिषाताम् / अवेथयिषाताम्
अविविथिषिषाताम् / अविवेथिषिषाताम्
अविविथिषिषाताम् / अविवेथिषिषाताम्
अवेविथिषाताम्
अवेविथिषाताम्
अवेवेथिष्टाम्
अवेवेथिषाताम्
प्रथम  बहुवचनम्
अवेथिषत
अवेथिषत
अवीविथन्
अवीविथन्त
अवेथिषत / अवेथयिषत
अविविथिषिषत / अविवेथिषिषत
अविविथिषिषत / अविवेथिषिषत
अवेविथिषत
अवेविथिषत
अवेवेथिषुः
अवेवेथिषत
मध्यम  एकवचनम्
अवेथिष्ठाः
अवेथिष्ठाः
अवीविथः
अवीविथथाः
अवेथिष्ठाः / अवेथयिष्ठाः
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
अवेविथिष्ठाः
अवेविथिष्ठाः
अवेवेथीः
अवेवेथिष्ठाः
मध्यम  द्विवचनम्
अवेथिषाथाम्
अवेथिषाथाम्
अवीविथतम्
अवीविथेथाम्
अवेथिषाथाम् / अवेथयिषाथाम्
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
अवेविथिषाथाम्
अवेविथिषाथाम्
अवेवेथिष्टम्
अवेवेथिषाथाम्
मध्यम  बहुवचनम्
अवेथिढ्वम्
अवेथिढ्वम्
अवीविथत
अवीविथध्वम्
अवेथिढ्वम् / अवेथयिढ्वम् / अवेथयिध्वम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
अवेविथिढ्वम्
अवेविथिढ्वम्
अवेवेथिष्ट
अवेवेथिढ्वम्
उत्तम  एकवचनम्
अवेथिषि
अवेथिषि
अवीविथम्
अवीविथे
अवेथिषि / अवेथयिषि
अविविथिषिषि / अविवेथिषिषि
अविविथिषिषि / अविवेथिषिषि
अवेविथिषि
अवेविथिषि
अवेवेथिषम्
अवेवेथिषि
उत्तम  द्विवचनम्
अवेथिष्वहि
अवेथिष्वहि
अवीविथाव
अवीविथावहि
अवेथिष्वहि / अवेथयिष्वहि
अविविथिषिष्वहि / अविवेथिषिष्वहि
अविविथिषिष्वहि / अविवेथिषिष्वहि
अवेविथिष्वहि
अवेविथिष्वहि
अवेवेथिष्व
अवेवेथिष्वहि
उत्तम  बहुवचनम्
अवेथिष्महि
अवेथिष्महि
अवीविथाम
अवीविथामहि
अवेथिष्महि / अवेथयिष्महि
अविविथिषिष्महि / अविवेथिषिष्महि
अविविथिषिष्महि / अविवेथिषिष्महि
अवेविथिष्महि
अवेविथिष्महि
अवेवेथिष्म
अवेवेथिष्महि
प्रथम पुरुषः  एकवचनम्
अवीविथत् / अवीविथद्
अविविथिषिष्ट / अविवेथिषिष्ट
अविविथिषि / अविवेथिषि
अवेवेथीत् / अवेवेथीद्
प्रथमा  द्विवचनम्
अवेथिषाताम् / अवेथयिषाताम्
अविविथिषिषाताम् / अविवेथिषिषाताम्
अविविथिषिषाताम् / अविवेथिषिषाताम्
प्रथमा  बहुवचनम्
अविविथिषिषत / अविवेथिषिषत
अविविथिषिषत / अविवेथिषिषत
मध्यम पुरुषः  एकवचनम्
अवेथिष्ठाः / अवेथयिष्ठाः
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
अविविथिषिष्ठाः / अविवेथिषिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अवेथिषाथाम् / अवेथयिषाथाम्
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
अविविथिषिषाथाम् / अविवेथिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अवेथिढ्वम् / अवेथयिढ्वम् / अवेथयिध्वम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
अविविथिषिढ्वम् / अविवेथिषिढ्वम्
उत्तम पुरुषः  एकवचनम्
अविविथिषिषि / अविवेथिषिषि
अविविथिषिषि / अविवेथिषिषि
उत्तम पुरुषः  द्विवचनम्
अवेथिष्वहि / अवेथयिष्वहि
अविविथिषिष्वहि / अविवेथिषिष्वहि
अविविथिषिष्वहि / अविवेथिषिष्वहि
उत्तम पुरुषः  बहुवचनम्
अवेथिष्महि / अवेथयिष्महि
अविविथिषिष्महि / अविवेथिषिष्महि
अविविथिषिष्महि / अविवेथिषिष्महि