विथ् - विथृँ - याचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
विथ्यते
विविथे
वेथिता
वेथिष्यते
विथ्यताम्
अविथ्यत
विथ्येत
वेथिषीष्ट
अवेथि
अवेथिष्यत
प्रथम  द्विवचनम्
विथ्येते
विविथाते
वेथितारौ
वेथिष्येते
विथ्येताम्
अविथ्येताम्
विथ्येयाताम्
वेथिषीयास्ताम्
अवेथिषाताम्
अवेथिष्येताम्
प्रथम  बहुवचनम्
विथ्यन्ते
विविथिरे
वेथितारः
वेथिष्यन्ते
विथ्यन्ताम्
अविथ्यन्त
विथ्येरन्
वेथिषीरन्
अवेथिषत
अवेथिष्यन्त
मध्यम  एकवचनम्
विथ्यसे
विविथिषे
वेथितासे
वेथिष्यसे
विथ्यस्व
अविथ्यथाः
विथ्येथाः
वेथिषीष्ठाः
अवेथिष्ठाः
अवेथिष्यथाः
मध्यम  द्विवचनम्
विथ्येथे
विविथाथे
वेथितासाथे
वेथिष्येथे
विथ्येथाम्
अविथ्येथाम्
विथ्येयाथाम्
वेथिषीयास्थाम्
अवेथिषाथाम्
अवेथिष्येथाम्
मध्यम  बहुवचनम्
विथ्यध्वे
विविथिध्वे
वेथिताध्वे
वेथिष्यध्वे
विथ्यध्वम्
अविथ्यध्वम्
विथ्येध्वम्
वेथिषीध्वम्
अवेथिढ्वम्
अवेथिष्यध्वम्
उत्तम  एकवचनम्
विथ्ये
विविथे
वेथिताहे
वेथिष्ये
विथ्यै
अविथ्ये
विथ्येय
वेथिषीय
अवेथिषि
अवेथिष्ये
उत्तम  द्विवचनम्
विथ्यावहे
विविथिवहे
वेथितास्वहे
वेथिष्यावहे
विथ्यावहै
अविथ्यावहि
विथ्येवहि
वेथिषीवहि
अवेथिष्वहि
अवेथिष्यावहि
उत्तम  बहुवचनम्
विथ्यामहे
विविथिमहे
वेथितास्महे
वेथिष्यामहे
विथ्यामहै
अविथ्यामहि
विथ्येमहि
वेथिषीमहि
अवेथिष्महि
अवेथिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवेथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवेथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवेथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्