वस - वस - निवासे चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
वसयतात् / वसयताद् / वसयतु
वसयताम्
वस्यताम्
वसयतात् / वसयताद् / वसयतु
वसयताम्
वस्यताम्
विवसयिषतात् / विवसयिषताद् / विवसयिषतु
विवसयिषताम्
विवसयिष्यताम्
प्रथम  द्विवचनम्
वसयताम्
वसयेताम्
वस्येताम्
वसयताम्
वसयेताम्
वस्येताम्
विवसयिषताम्
विवसयिषेताम्
विवसयिष्येताम्
प्रथम  बहुवचनम्
वसयन्तु
वसयन्ताम्
वस्यन्ताम्
वसयन्तु
वसयन्ताम्
वस्यन्ताम्
विवसयिषन्तु
विवसयिषन्ताम्
विवसयिष्यन्ताम्
मध्यम  एकवचनम्
वसयतात् / वसयताद् / वसय
वसयस्व
वस्यस्व
वसयतात् / वसयताद् / वसय
वसयस्व
वस्यस्व
विवसयिषतात् / विवसयिषताद् / विवसयिष
विवसयिषस्व
विवसयिष्यस्व
मध्यम  द्विवचनम्
वसयतम्
वसयेथाम्
वस्येथाम्
वसयतम्
वसयेथाम्
वस्येथाम्
विवसयिषतम्
विवसयिषेथाम्
विवसयिष्येथाम्
मध्यम  बहुवचनम्
वसयत
वसयध्वम्
वस्यध्वम्
वसयत
वसयध्वम्
वस्यध्वम्
विवसयिषत
विवसयिषध्वम्
विवसयिष्यध्वम्
उत्तम  एकवचनम्
वसयानि
वसयै
वस्यै
वसयानि
वसयै
वस्यै
विवसयिषाणि
विवसयिषै
विवसयिष्यै
उत्तम  द्विवचनम्
वसयाव
वसयावहै
वस्यावहै
वसयाव
वसयावहै
वस्यावहै
विवसयिषाव
विवसयिषावहै
विवसयिष्यावहै
उत्तम  बहुवचनम्
वसयाम
वसयामहै
वस्यामहै
वसयाम
वसयामहै
वस्यामहै
विवसयिषाम
विवसयिषामहै
विवसयिष्यामहै
प्रथम पुरुषः  एकवचनम्
वसयतात् / वसयताद् / वसयतु
वसयतात् / वसयताद् / वसयतु
विवसयिषतात् / विवसयिषताद् / विवसयिषतु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
विवसयिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
वसयतात् / वसयताद् / वसय
वसयतात् / वसयताद् / वसय
विवसयिषतात् / विवसयिषताद् / विवसयिष
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्