वस - वस - निवासे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
वसयति
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयिता
वसयिष्यति
वसयतात् / वसयताद् / वसयतु
अवसयत् / अवसयद्
वसयेत् / वसयेद्
वस्यात् / वस्याद्
अववसत् / अववसद्
अवसयिष्यत् / अवसयिष्यद्
प्रथम  द्विवचनम्
वसयतः
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयितारौ
वसयिष्यतः
वसयताम्
अवसयताम्
वसयेताम्
वस्यास्ताम्
अववसताम्
अवसयिष्यताम्
प्रथम  बहुवचनम्
वसयन्ति
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
वसयितारः
वसयिष्यन्ति
वसयन्तु
अवसयन्
वसयेयुः
वस्यासुः
अववसन्
अवसयिष्यन्
मध्यम  एकवचनम्
वसयसि
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयितासि
वसयिष्यसि
वसयतात् / वसयताद् / वसय
अवसयः
वसयेः
वस्याः
अववसः
अवसयिष्यः
मध्यम  द्विवचनम्
वसयथः
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयितास्थः
वसयिष्यथः
वसयतम्
अवसयतम्
वसयेतम्
वस्यास्तम्
अववसतम्
अवसयिष्यतम्
मध्यम  बहुवचनम्
वसयथ
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयितास्थ
वसयिष्यथ
वसयत
अवसयत
वसयेत
वस्यास्त
अववसत
अवसयिष्यत
उत्तम  एकवचनम्
वसयामि
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयितास्मि
वसयिष्यामि
वसयानि
अवसयम्
वसयेयम्
वस्यासम्
अववसम्
अवसयिष्यम्
उत्तम  द्विवचनम्
वसयावः
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयितास्वः
वसयिष्यावः
वसयाव
अवसयाव
वसयेव
वस्यास्व
अववसाव
अवसयिष्याव
उत्तम  बहुवचनम्
वसयामः
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
वसयितास्मः
वसयिष्यामः
वसयाम
अवसयाम
वसयेम
वस्यास्म
अववसाम
अवसयिष्याम
प्रथम पुरुषः  एकवचनम्
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयतात् / वसयताद् / वसयतु
अवसयत् / अवसयद्
वस्यात् / वस्याद्
अववसत् / अववसद्
अवसयिष्यत् / अवसयिष्यद्
प्रथमा  द्विवचनम्
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
अवसयिष्यताम्
प्रथमा  बहुवचनम्
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
मध्यम पुरुषः  एकवचनम्
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयतात् / वसयताद् / वसय
मध्यम पुरुषः  द्विवचनम्
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
मध्यम पुरुषः  बहुवचनम्
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम पुरुषः  एकवचनम्
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
उत्तम पुरुषः  द्विवचनम्
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
उत्तम पुरुषः  बहुवचनम्
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम