वस - वस निवासे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वसयिष्यते
मृगयिष्यते
प्रथम पुरुषः  द्विवचनम्
वसयिष्येते
मृगयिष्येते
प्रथम पुरुषः  बहुवचनम्
वसयिष्यन्ते
मृगयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
वसयिष्यसे
मृगयिष्यसे
मध्यम पुरुषः  द्विवचनम्
वसयिष्येथे
मृगयिष्येथे
मध्यम पुरुषः  बहुवचनम्
वसयिष्यध्वे
मृगयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
वसयिष्ये
मृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
वसयिष्यावहे
मृगयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
वसयिष्यामहे
मृगयिष्यामहे
प्रथम पुरुषः  एकवचनम्
वसयिष्यते
मृगयिष्यते
प्रथम पुरुषः  द्विवचनम्
वसयिष्येते
मृगयिष्येते
प्रथम पुरुषः  बहुवचनम्
वसयिष्यन्ते
मृगयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
वसयिष्यसे
मृगयिष्यसे
मध्यम पुरुषः  द्विवचनम्
वसयिष्येथे
मृगयिष्येथे
मध्यम पुरुषः  बहुवचनम्
वसयिष्यध्वे
मृगयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
वसयिष्ये
मृगयिष्ये
उत्तम पुरुषः  द्विवचनम्
वसयिष्यावहे
मृगयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
वसयिष्यामहे
मृगयिष्यामहे