वस - वस निवासे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
वसयिषीष्ट
प्रथम पुरुषः  द्विवचनम्
वसयिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
वसयिषीरन्
मध्यम पुरुषः  एकवचनम्
वसयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वसयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वसयिषीढ्वम् / वसयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
वसयिषीय
उत्तम पुरुषः  द्विवचनम्
वसयिषीवहि
उत्तम पुरुषः  बहुवचनम्
वसयिषीमहि
प्रथम पुरुषः  एकवचनम्
वसयिषीष्ट
प्रथम पुरुषः  द्विवचनम्
वसयिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
वसयिषीरन्
मध्यम पुरुषः  एकवचनम्
वसयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वसयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वसयिषीढ्वम् / वसयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
वसयिषीय
उत्तम पुरुषः  द्विवचनम्
वसयिषीवहि
उत्तम पुरुषः  बहुवचनम्
वसयिषीमहि