वस - वस - निवासे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वसयति
वसयते
वस्यते
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसयिता
वसयिता
वसिता / वसयिता
वसयिष्यति
वसयिष्यते
वसिष्यते / वसयिष्यते
वसयतात् / वसयताद् / वसयतु
वसयताम्
वस्यताम्
अवसयत् / अवसयद्
अवसयत
अवस्यत
वसयेत् / वसयेद्
वसयेत
वस्येत
वस्यात् / वस्याद्
वसयिषीष्ट
वसिषीष्ट / वसयिषीष्ट
अववसत् / अववसद्
अववसत
अवसि
अवसयिष्यत् / अवसयिष्यद्
अवसयिष्यत
अवसिष्यत / अवसयिष्यत
प्रथम  द्विवचनम्
वसयतः
वसयेते
वस्येते
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवाते / वसयांबभूवाते / वसयामासाते
वसयितारौ
वसयितारौ
वसितारौ / वसयितारौ
वसयिष्यतः
वसयिष्येते
वसिष्येते / वसयिष्येते
वसयताम्
वसयेताम्
वस्येताम्
अवसयताम्
अवसयेताम्
अवस्येताम्
वसयेताम्
वसयेयाताम्
वस्येयाताम्
वस्यास्ताम्
वसयिषीयास्ताम्
वसिषीयास्ताम् / वसयिषीयास्ताम्
अववसताम्
अववसेताम्
अवसिषाताम् / अवसयिषाताम्
अवसयिष्यताम्
अवसयिष्येताम्
अवसिष्येताम् / अवसयिष्येताम्
प्रथम  बहुवचनम्
वसयन्ति
वसयन्ते
वस्यन्ते
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूविरे / वसयांबभूविरे / वसयामासिरे
वसयितारः
वसयितारः
वसितारः / वसयितारः
वसयिष्यन्ति
वसयिष्यन्ते
वसिष्यन्ते / वसयिष्यन्ते
वसयन्तु
वसयन्ताम्
वस्यन्ताम्
अवसयन्
अवसयन्त
अवस्यन्त
वसयेयुः
वसयेरन्
वस्येरन्
वस्यासुः
वसयिषीरन्
वसिषीरन् / वसयिषीरन्
अववसन्
अववसन्त
अवसिषत / अवसयिषत
अवसयिष्यन्
अवसयिष्यन्त
अवसिष्यन्त / अवसयिष्यन्त
मध्यम  एकवचनम्
वसयसि
वसयसे
वस्यसे
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविषे / वसयांबभूविषे / वसयामासिषे
वसयितासि
वसयितासे
वसितासे / वसयितासे
वसयिष्यसि
वसयिष्यसे
वसिष्यसे / वसयिष्यसे
वसयतात् / वसयताद् / वसय
वसयस्व
वस्यस्व
अवसयः
अवसयथाः
अवस्यथाः
वसयेः
वसयेथाः
वस्येथाः
वस्याः
वसयिषीष्ठाः
वसिषीष्ठाः / वसयिषीष्ठाः
अववसः
अववसथाः
अवसिष्ठाः / अवसयिष्ठाः
अवसयिष्यः
अवसयिष्यथाः
अवसिष्यथाः / अवसयिष्यथाः
मध्यम  द्विवचनम्
वसयथः
वसयेथे
वस्येथे
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवाथे / वसयांबभूवाथे / वसयामासाथे
वसयितास्थः
वसयितासाथे
वसितासाथे / वसयितासाथे
वसयिष्यथः
वसयिष्येथे
वसिष्येथे / वसयिष्येथे
वसयतम्
वसयेथाम्
वस्येथाम्
अवसयतम्
अवसयेथाम्
अवस्येथाम्
वसयेतम्
वसयेयाथाम्
वस्येयाथाम्
वस्यास्तम्
वसयिषीयास्थाम्
वसिषीयास्थाम् / वसयिषीयास्थाम्
अववसतम्
अववसेथाम्
अवसिषाथाम् / अवसयिषाथाम्
अवसयिष्यतम्
अवसयिष्येथाम्
अवसिष्येथाम् / अवसयिष्येथाम्
मध्यम  बहुवचनम्
वसयथ
वसयध्वे
वस्यध्वे
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूविध्वे / वसयांबभूविध्वे / वसयाम्बभूविढ्वे / वसयांबभूविढ्वे / वसयामासिध्वे
वसयितास्थ
वसयिताध्वे
वसिताध्वे / वसयिताध्वे
वसयिष्यथ
वसयिष्यध्वे
वसिष्यध्वे / वसयिष्यध्वे
वसयत
वसयध्वम्
वस्यध्वम्
अवसयत
अवसयध्वम्
अवस्यध्वम्
वसयेत
वसयेध्वम्
वस्येध्वम्
वस्यास्त
वसयिषीढ्वम् / वसयिषीध्वम्
वसिषीध्वम् / वसयिषीढ्वम् / वसयिषीध्वम्
अववसत
अववसध्वम्
अवसिढ्वम् / अवसयिढ्वम् / अवसयिध्वम्
अवसयिष्यत
अवसयिष्यध्वम्
अवसिष्यध्वम् / अवसयिष्यध्वम्
उत्तम  एकवचनम्
वसयामि
वसये
वस्ये
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसयितास्मि
वसयिताहे
वसिताहे / वसयिताहे
वसयिष्यामि
वसयिष्ये
वसिष्ये / वसयिष्ये
वसयानि
वसयै
वस्यै
अवसयम्
अवसये
अवस्ये
वसयेयम्
वसयेय
वस्येय
वस्यासम्
वसयिषीय
वसिषीय / वसयिषीय
अववसम्
अववसे
अवसिषि / अवसयिषि
अवसयिष्यम्
अवसयिष्ये
अवसिष्ये / अवसयिष्ये
उत्तम  द्विवचनम्
वसयावः
वसयावहे
वस्यावहे
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविवहे / वसयांबभूविवहे / वसयामासिवहे
वसयितास्वः
वसयितास्वहे
वसितास्वहे / वसयितास्वहे
वसयिष्यावः
वसयिष्यावहे
वसिष्यावहे / वसयिष्यावहे
वसयाव
वसयावहै
वस्यावहै
अवसयाव
अवसयावहि
अवस्यावहि
वसयेव
वसयेवहि
वस्येवहि
वस्यास्व
वसयिषीवहि
वसिषीवहि / वसयिषीवहि
अववसाव
अववसावहि
अवसिष्वहि / अवसयिष्वहि
अवसयिष्याव
अवसयिष्यावहि
अवसिष्यावहि / अवसयिष्यावहि
उत्तम  बहुवचनम्
वसयामः
वसयामहे
वस्यामहे
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविमहे / वसयांबभूविमहे / वसयामासिमहे
वसयितास्मः
वसयितास्महे
वसितास्महे / वसयितास्महे
वसयिष्यामः
वसयिष्यामहे
वसिष्यामहे / वसयिष्यामहे
वसयाम
वसयामहै
वस्यामहै
अवसयाम
अवसयामहि
अवस्यामहि
वसयेम
वसयेमहि
वस्येमहि
वस्यास्म
वसयिषीमहि
वसिषीमहि / वसयिषीमहि
अववसाम
अववसामहि
अवसिष्महि / अवसयिष्महि
अवसयिष्याम
अवसयिष्यामहि
अवसिष्यामहि / अवसयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसिता / वसयिता
वसिष्यते / वसयिष्यते
वसयतात् / वसयताद् / वसयतु
अवसयत् / अवसयद्
वस्यात् / वस्याद्
वसिषीष्ट / वसयिषीष्ट
अववसत् / अववसद्
अवसयिष्यत् / अवसयिष्यद्
अवसिष्यत / अवसयिष्यत
प्रथमा  द्विवचनम्
वसयाञ्चक्रतुः / वसयांचक्रतुः / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवतुः / वसयांबभूवतुः / वसयामासतुः
वसयाञ्चक्राते / वसयांचक्राते / वसयाम्बभूवाते / वसयांबभूवाते / वसयामासाते
वसितारौ / वसयितारौ
वसिष्येते / वसयिष्येते
वसिषीयास्ताम् / वसयिषीयास्ताम्
अवसिषाताम् / अवसयिषाताम्
अवसयिष्यताम्
अवसयिष्येताम्
अवसिष्येताम् / अवसयिष्येताम्
प्रथमा  बहुवचनम्
वसयाञ्चक्रुः / वसयांचक्रुः / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूवुः / वसयांबभूवुः / वसयामासुः
वसयाञ्चक्रिरे / वसयांचक्रिरे / वसयाम्बभूविरे / वसयांबभूविरे / वसयामासिरे
वसितारः / वसयितारः
वसिष्यन्ते / वसयिष्यन्ते
वसिषीरन् / वसयिषीरन्
अवसिषत / अवसयिषत
अवसिष्यन्त / अवसयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वसयाञ्चकर्थ / वसयांचकर्थ / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविथ / वसयांबभूविथ / वसयामासिथ
वसयाञ्चकृषे / वसयांचकृषे / वसयाम्बभूविषे / वसयांबभूविषे / वसयामासिषे
वसितासे / वसयितासे
वसिष्यसे / वसयिष्यसे
वसयतात् / वसयताद् / वसय
वसिषीष्ठाः / वसयिषीष्ठाः
अवसिष्ठाः / अवसयिष्ठाः
अवसिष्यथाः / अवसयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वसयाञ्चक्रथुः / वसयांचक्रथुः / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवथुः / वसयांबभूवथुः / वसयामासथुः
वसयाञ्चक्राथे / वसयांचक्राथे / वसयाम्बभूवाथे / वसयांबभूवाथे / वसयामासाथे
वसितासाथे / वसयितासाथे
वसिष्येथे / वसयिष्येथे
वसिषीयास्थाम् / वसयिषीयास्थाम्
अवसिषाथाम् / अवसयिषाथाम्
अवसयिष्येथाम्
अवसिष्येथाम् / अवसयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वसयाञ्चक्र / वसयांचक्र / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चकृढ्वे / वसयांचकृढ्वे / वसयाम्बभूविध्वे / वसयांबभूविध्वे / वसयाम्बभूविढ्वे / वसयांबभूविढ्वे / वसयामासिध्वे
वसिताध्वे / वसयिताध्वे
वसिष्यध्वे / वसयिष्यध्वे
वसयिषीढ्वम् / वसयिषीध्वम्
वसिषीध्वम् / वसयिषीढ्वम् / वसयिषीध्वम्
अवसिढ्वम् / अवसयिढ्वम् / अवसयिध्वम्
अवसयिष्यध्वम्
अवसिष्यध्वम् / अवसयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वसयाञ्चकर / वसयांचकर / वसयाञ्चकार / वसयांचकार / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूव / वसयांबभूव / वसयामास
वसयाञ्चक्रे / वसयांचक्रे / वसयाम्बभूवे / वसयांबभूवे / वसयामाहे
वसिताहे / वसयिताहे
वसिष्ये / वसयिष्ये
अवसिषि / अवसयिषि
अवसिष्ये / अवसयिष्ये
उत्तम पुरुषः  द्विवचनम्
वसयाञ्चकृव / वसयांचकृव / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविव / वसयांबभूविव / वसयामासिव
वसयाञ्चकृवहे / वसयांचकृवहे / वसयाम्बभूविवहे / वसयांबभूविवहे / वसयामासिवहे
वसितास्वहे / वसयितास्वहे
वसिष्यावहे / वसयिष्यावहे
वसिषीवहि / वसयिषीवहि
अवसिष्वहि / अवसयिष्वहि
अवसयिष्यावहि
अवसिष्यावहि / अवसयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वसयाञ्चकृम / वसयांचकृम / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविम / वसयांबभूविम / वसयामासिम
वसयाञ्चकृमहे / वसयांचकृमहे / वसयाम्बभूविमहे / वसयांबभूविमहे / वसयामासिमहे
वसितास्महे / वसयितास्महे
वसिष्यामहे / वसयिष्यामहे
वसिषीमहि / वसयिषीमहि
अवसिष्महि / अवसयिष्महि
अवसयिष्यामहि
अवसिष्यामहि / अवसयिष्यामहि