वस्क् - वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
वस्किता
वस्किता
वस्कयिता
वस्कयिता
वस्किता / वस्कयिता
विवस्किषिता
विवस्किषिता
वावस्किता
वावस्किता
वावस्किता
वावस्किता
प्रथम  द्विवचनम्
वस्कितारौ
वस्कितारौ
वस्कयितारौ
वस्कयितारौ
वस्कितारौ / वस्कयितारौ
विवस्किषितारौ
विवस्किषितारौ
वावस्कितारौ
वावस्कितारौ
वावस्कितारौ
वावस्कितारौ
प्रथम  बहुवचनम्
वस्कितारः
वस्कितारः
वस्कयितारः
वस्कयितारः
वस्कितारः / वस्कयितारः
विवस्किषितारः
विवस्किषितारः
वावस्कितारः
वावस्कितारः
वावस्कितारः
वावस्कितारः
मध्यम  एकवचनम्
वस्कितासे
वस्कितासे
वस्कयितासि
वस्कयितासे
वस्कितासे / वस्कयितासे
विवस्किषितासे
विवस्किषितासे
वावस्कितासे
वावस्कितासे
वावस्कितासि
वावस्कितासे
मध्यम  द्विवचनम्
वस्कितासाथे
वस्कितासाथे
वस्कयितास्थः
वस्कयितासाथे
वस्कितासाथे / वस्कयितासाथे
विवस्किषितासाथे
विवस्किषितासाथे
वावस्कितासाथे
वावस्कितासाथे
वावस्कितास्थः
वावस्कितासाथे
मध्यम  बहुवचनम्
वस्किताध्वे
वस्किताध्वे
वस्कयितास्थ
वस्कयिताध्वे
वस्किताध्वे / वस्कयिताध्वे
विवस्किषिताध्वे
विवस्किषिताध्वे
वावस्किताध्वे
वावस्किताध्वे
वावस्कितास्थ
वावस्किताध्वे
उत्तम  एकवचनम्
वस्किताहे
वस्किताहे
वस्कयितास्मि
वस्कयिताहे
वस्किताहे / वस्कयिताहे
विवस्किषिताहे
विवस्किषिताहे
वावस्किताहे
वावस्किताहे
वावस्कितास्मि
वावस्किताहे
उत्तम  द्विवचनम्
वस्कितास्वहे
वस्कितास्वहे
वस्कयितास्वः
वस्कयितास्वहे
वस्कितास्वहे / वस्कयितास्वहे
विवस्किषितास्वहे
विवस्किषितास्वहे
वावस्कितास्वहे
वावस्कितास्वहे
वावस्कितास्वः
वावस्कितास्वहे
उत्तम  बहुवचनम्
वस्कितास्महे
वस्कितास्महे
वस्कयितास्मः
वस्कयितास्महे
वस्कितास्महे / वस्कयितास्महे
विवस्किषितास्महे
विवस्किषितास्महे
वावस्कितास्महे
वावस्कितास्महे
वावस्कितास्मः
वावस्कितास्महे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
वस्कितारौ / वस्कयितारौ
प्रथमा  बहुवचनम्
वस्कितारः / वस्कयितारः
मध्यम पुरुषः  एकवचनम्
वस्कितासे / वस्कयितासे
मध्यम पुरुषः  द्विवचनम्
वस्कितासाथे / वस्कयितासाथे
मध्यम पुरुषः  बहुवचनम्
वस्किताध्वे / वस्कयिताध्वे
उत्तम पुरुषः  एकवचनम्
वस्किताहे / वस्कयिताहे
उत्तम पुरुषः  द्विवचनम्
वस्कितास्वहे / वस्कयितास्वहे
उत्तम पुरुषः  बहुवचनम्
वस्कितास्महे / वस्कयितास्महे