वल्ग् - वल्गँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
वल्ग्यात् / वल्ग्याद्
वल्गिषीष्ट
वल्ग्यात् / वल्ग्याद्
वल्गयिषीष्ट
वल्गिषीष्ट / वल्गयिषीष्ट
विवल्गिष्यात् / विवल्गिष्याद्
विवल्गिषिषीष्ट
वावल्गिषीष्ट
वावल्गिषीष्ट
वावल्ग्यात् / वावल्ग्याद्
वावल्गिषीष्ट
प्रथम  द्विवचनम्
वल्ग्यास्ताम्
वल्गिषीयास्ताम्
वल्ग्यास्ताम्
वल्गयिषीयास्ताम्
वल्गिषीयास्ताम् / वल्गयिषीयास्ताम्
विवल्गिष्यास्ताम्
विवल्गिषिषीयास्ताम्
वावल्गिषीयास्ताम्
वावल्गिषीयास्ताम्
वावल्ग्यास्ताम्
वावल्गिषीयास्ताम्
प्रथम  बहुवचनम्
वल्ग्यासुः
वल्गिषीरन्
वल्ग्यासुः
वल्गयिषीरन्
वल्गिषीरन् / वल्गयिषीरन्
विवल्गिष्यासुः
विवल्गिषिषीरन्
वावल्गिषीरन्
वावल्गिषीरन्
वावल्ग्यासुः
वावल्गिषीरन्
मध्यम  एकवचनम्
वल्ग्याः
वल्गिषीष्ठाः
वल्ग्याः
वल्गयिषीष्ठाः
वल्गिषीष्ठाः / वल्गयिषीष्ठाः
विवल्गिष्याः
विवल्गिषिषीष्ठाः
वावल्गिषीष्ठाः
वावल्गिषीष्ठाः
वावल्ग्याः
वावल्गिषीष्ठाः
मध्यम  द्विवचनम्
वल्ग्यास्तम्
वल्गिषीयास्थाम्
वल्ग्यास्तम्
वल्गयिषीयास्थाम्
वल्गिषीयास्थाम् / वल्गयिषीयास्थाम्
विवल्गिष्यास्तम्
विवल्गिषिषीयास्थाम्
वावल्गिषीयास्थाम्
वावल्गिषीयास्थाम्
वावल्ग्यास्तम्
वावल्गिषीयास्थाम्
मध्यम  बहुवचनम्
वल्ग्यास्त
वल्गिषीध्वम्
वल्ग्यास्त
वल्गयिषीढ्वम् / वल्गयिषीध्वम्
वल्गिषीध्वम् / वल्गयिषीढ्वम् / वल्गयिषीध्वम्
विवल्गिष्यास्त
विवल्गिषिषीध्वम्
वावल्गिषीध्वम्
वावल्गिषीध्वम्
वावल्ग्यास्त
वावल्गिषीध्वम्
उत्तम  एकवचनम्
वल्ग्यासम्
वल्गिषीय
वल्ग्यासम्
वल्गयिषीय
वल्गिषीय / वल्गयिषीय
विवल्गिष्यासम्
विवल्गिषिषीय
वावल्गिषीय
वावल्गिषीय
वावल्ग्यासम्
वावल्गिषीय
उत्तम  द्विवचनम्
वल्ग्यास्व
वल्गिषीवहि
वल्ग्यास्व
वल्गयिषीवहि
वल्गिषीवहि / वल्गयिषीवहि
विवल्गिष्यास्व
विवल्गिषिषीवहि
वावल्गिषीवहि
वावल्गिषीवहि
वावल्ग्यास्व
वावल्गिषीवहि
उत्तम  बहुवचनम्
वल्ग्यास्म
वल्गिषीमहि
वल्ग्यास्म
वल्गयिषीमहि
वल्गिषीमहि / वल्गयिषीमहि
विवल्गिष्यास्म
विवल्गिषिषीमहि
वावल्गिषीमहि
वावल्गिषीमहि
वावल्ग्यास्म
वावल्गिषीमहि
प्रथम पुरुषः  एकवचनम्
वल्ग्यात् / वल्ग्याद्
वल्गिषीष्ट / वल्गयिषीष्ट
विवल्गिष्यात् / विवल्गिष्याद्
वावल्ग्यात् / वावल्ग्याद्
प्रथमा  द्विवचनम्
वल्गिषीयास्ताम् / वल्गयिषीयास्ताम्
प्रथमा  बहुवचनम्
वल्गिषीरन् / वल्गयिषीरन्
मध्यम पुरुषः  एकवचनम्
वल्गिषीष्ठाः / वल्गयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
वल्गिषीयास्थाम् / वल्गयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
वल्गयिषीढ्वम् / वल्गयिषीध्वम्
वल्गिषीध्वम् / वल्गयिषीढ्वम् / वल्गयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
वल्गिषीवहि / वल्गयिषीवहि
उत्तम पुरुषः  बहुवचनम्
वल्गिषीमहि / वल्गयिषीमहि