वर्च् - वर्चँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
वर्चते
ववर्चे
वर्चिता
वर्चिष्यते
वर्चताम्
अवर्चत
वर्चेत
वर्चिषीष्ट
अवर्चिष्ट
अवर्चिष्यत
प्रथम  द्विवचनम्
वर्चेते
ववर्चाते
वर्चितारौ
वर्चिष्येते
वर्चेताम्
अवर्चेताम्
वर्चेयाताम्
वर्चिषीयास्ताम्
अवर्चिषाताम्
अवर्चिष्येताम्
प्रथम  बहुवचनम्
वर्चन्ते
ववर्चिरे
वर्चितारः
वर्चिष्यन्ते
वर्चन्ताम्
अवर्चन्त
वर्चेरन्
वर्चिषीरन्
अवर्चिषत
अवर्चिष्यन्त
मध्यम  एकवचनम्
वर्चसे
ववर्चिषे
वर्चितासे
वर्चिष्यसे
वर्चस्व
अवर्चथाः
वर्चेथाः
वर्चिषीष्ठाः
अवर्चिष्ठाः
अवर्चिष्यथाः
मध्यम  द्विवचनम्
वर्चेथे
ववर्चाथे
वर्चितासाथे
वर्चिष्येथे
वर्चेथाम्
अवर्चेथाम्
वर्चेयाथाम्
वर्चिषीयास्थाम्
अवर्चिषाथाम्
अवर्चिष्येथाम्
मध्यम  बहुवचनम्
वर्चध्वे
ववर्चिध्वे
वर्चिताध्वे
वर्चिष्यध्वे
वर्चध्वम्
अवर्चध्वम्
वर्चेध्वम्
वर्चिषीध्वम्
अवर्चिढ्वम्
अवर्चिष्यध्वम्
उत्तम  एकवचनम्
वर्चे
ववर्चे
वर्चिताहे
वर्चिष्ये
वर्चै
अवर्चे
वर्चेय
वर्चिषीय
अवर्चिषि
अवर्चिष्ये
उत्तम  द्विवचनम्
वर्चावहे
ववर्चिवहे
वर्चितास्वहे
वर्चिष्यावहे
वर्चावहै
अवर्चावहि
वर्चेवहि
वर्चिषीवहि
अवर्चिष्वहि
अवर्चिष्यावहि
उत्तम  बहुवचनम्
वर्चामहे
ववर्चिमहे
वर्चितास्महे
वर्चिष्यामहे
वर्चामहै
अवर्चामहि
वर्चेमहि
वर्चिषीमहि
अवर्चिष्महि
अवर्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवर्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवर्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवर्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्