वर - वर - ईप्सायाम् चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
वरयति
वरयते
वर्यते
वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूवे / वरयांबभूवे / वरयामाहे
वरयिता
वरयिता
वरिता / वरयिता
वरयिष्यति
वरयिष्यते
वरिष्यते / वरयिष्यते
वरयतात् / वरयताद् / वरयतु
वरयताम्
वर्यताम्
अवरयत् / अवरयद्
अवरयत
अवर्यत
वरयेत् / वरयेद्
वरयेत
वर्येत
वर्यात् / वर्याद्
वरयिषीष्ट
वरिषीष्ट / वरयिषीष्ट
अववरत् / अववरद्
अववरत
अवरि
अवरयिष्यत् / अवरयिष्यद्
अवरयिष्यत
अवरिष्यत / अवरयिष्यत
प्रथम  द्विवचनम्
वरयतः
वरयेते
वर्येते
वरयाञ्चक्रतुः / वरयांचक्रतुः / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवाते / वरयांबभूवाते / वरयामासाते
वरयितारौ
वरयितारौ
वरितारौ / वरयितारौ
वरयिष्यतः
वरयिष्येते
वरिष्येते / वरयिष्येते
वरयताम्
वरयेताम्
वर्येताम्
अवरयताम्
अवरयेताम्
अवर्येताम्
वरयेताम्
वरयेयाताम्
वर्येयाताम्
वर्यास्ताम्
वरयिषीयास्ताम्
वरिषीयास्ताम् / वरयिषीयास्ताम्
अववरताम्
अववरेताम्
अवरिषाताम् / अवरयिषाताम्
अवरयिष्यताम्
अवरयिष्येताम्
अवरिष्येताम् / अवरयिष्येताम्
प्रथम  बहुवचनम्
वरयन्ति
वरयन्ते
वर्यन्ते
वरयाञ्चक्रुः / वरयांचक्रुः / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूविरे / वरयांबभूविरे / वरयामासिरे
वरयितारः
वरयितारः
वरितारः / वरयितारः
वरयिष्यन्ति
वरयिष्यन्ते
वरिष्यन्ते / वरयिष्यन्ते
वरयन्तु
वरयन्ताम्
वर्यन्ताम्
अवरयन्
अवरयन्त
अवर्यन्त
वरयेयुः
वरयेरन्
वर्येरन्
वर्यासुः
वरयिषीरन्
वरिषीरन् / वरयिषीरन्
अववरन्
अववरन्त
अवरिषत / अवरयिषत
अवरयिष्यन्
अवरयिष्यन्त
अवरिष्यन्त / अवरयिष्यन्त
मध्यम  एकवचनम्
वरयसि
वरयसे
वर्यसे
वरयाञ्चकर्थ / वरयांचकर्थ / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविषे / वरयांबभूविषे / वरयामासिषे
वरयितासि
वरयितासे
वरितासे / वरयितासे
वरयिष्यसि
वरयिष्यसे
वरिष्यसे / वरयिष्यसे
वरयतात् / वरयताद् / वरय
वरयस्व
वर्यस्व
अवरयः
अवरयथाः
अवर्यथाः
वरयेः
वरयेथाः
वर्येथाः
वर्याः
वरयिषीष्ठाः
वरिषीष्ठाः / वरयिषीष्ठाः
अववरः
अववरथाः
अवरिष्ठाः / अवरयिष्ठाः
अवरयिष्यः
अवरयिष्यथाः
अवरिष्यथाः / अवरयिष्यथाः
मध्यम  द्विवचनम्
वरयथः
वरयेथे
वर्येथे
वरयाञ्चक्रथुः / वरयांचक्रथुः / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवाथे / वरयांबभूवाथे / वरयामासाथे
वरयितास्थः
वरयितासाथे
वरितासाथे / वरयितासाथे
वरयिष्यथः
वरयिष्येथे
वरिष्येथे / वरयिष्येथे
वरयतम्
वरयेथाम्
वर्येथाम्
अवरयतम्
अवरयेथाम्
अवर्येथाम्
वरयेतम्
वरयेयाथाम्
वर्येयाथाम्
वर्यास्तम्
वरयिषीयास्थाम्
वरिषीयास्थाम् / वरयिषीयास्थाम्
अववरतम्
अववरेथाम्
अवरिषाथाम् / अवरयिषाथाम्
अवरयिष्यतम्
अवरयिष्येथाम्
अवरिष्येथाम् / अवरयिष्येथाम्
मध्यम  बहुवचनम्
वरयथ
वरयध्वे
वर्यध्वे
वरयाञ्चक्र / वरयांचक्र / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूविध्वे / वरयांबभूविध्वे / वरयाम्बभूविढ्वे / वरयांबभूविढ्वे / वरयामासिध्वे
वरयितास्थ
वरयिताध्वे
वरिताध्वे / वरयिताध्वे
वरयिष्यथ
वरयिष्यध्वे
वरिष्यध्वे / वरयिष्यध्वे
वरयत
वरयध्वम्
वर्यध्वम्
अवरयत
अवरयध्वम्
अवर्यध्वम्
वरयेत
वरयेध्वम्
वर्येध्वम्
वर्यास्त
वरयिषीढ्वम् / वरयिषीध्वम्
वरिषीढ्वम् / वरिषीध्वम् / वरयिषीढ्वम् / वरयिषीध्वम्
अववरत
अववरध्वम्
अवरिढ्वम् / अवरिध्वम् / अवरयिढ्वम् / अवरयिध्वम्
अवरयिष्यत
अवरयिष्यध्वम्
अवरिष्यध्वम् / अवरयिष्यध्वम्
उत्तम  एकवचनम्
वरयामि
वरये
वर्ये
वरयाञ्चकर / वरयांचकर / वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूवे / वरयांबभूवे / वरयामाहे
वरयितास्मि
वरयिताहे
वरिताहे / वरयिताहे
वरयिष्यामि
वरयिष्ये
वरिष्ये / वरयिष्ये
वरयाणि
वरयै
वर्यै
अवरयम्
अवरये
अवर्ये
वरयेयम्
वरयेय
वर्येय
वर्यासम्
वरयिषीय
वरिषीय / वरयिषीय
अववरम्
अववरे
अवरिषि / अवरयिषि
अवरयिष्यम्
अवरयिष्ये
अवरिष्ये / अवरयिष्ये
उत्तम  द्विवचनम्
वरयावः
वरयावहे
वर्यावहे
वरयाञ्चकृव / वरयांचकृव / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविवहे / वरयांबभूविवहे / वरयामासिवहे
वरयितास्वः
वरयितास्वहे
वरितास्वहे / वरयितास्वहे
वरयिष्यावः
वरयिष्यावहे
वरिष्यावहे / वरयिष्यावहे
वरयाव
वरयावहै
वर्यावहै
अवरयाव
अवरयावहि
अवर्यावहि
वरयेव
वरयेवहि
वर्येवहि
वर्यास्व
वरयिषीवहि
वरिषीवहि / वरयिषीवहि
अववराव
अववरावहि
अवरिष्वहि / अवरयिष्वहि
अवरयिष्याव
अवरयिष्यावहि
अवरिष्यावहि / अवरयिष्यावहि
उत्तम  बहुवचनम्
वरयामः
वरयामहे
वर्यामहे
वरयाञ्चकृम / वरयांचकृम / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविमहे / वरयांबभूविमहे / वरयामासिमहे
वरयितास्मः
वरयितास्महे
वरितास्महे / वरयितास्महे
वरयिष्यामः
वरयिष्यामहे
वरिष्यामहे / वरयिष्यामहे
वरयाम
वरयामहै
वर्यामहै
अवरयाम
अवरयामहि
अवर्यामहि
वरयेम
वरयेमहि
वर्येमहि
वर्यास्म
वरयिषीमहि
वरिषीमहि / वरयिषीमहि
अववराम
अववरामहि
अवरिष्महि / अवरयिष्महि
अवरयिष्याम
अवरयिष्यामहि
अवरिष्यामहि / अवरयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूवे / वरयांबभूवे / वरयामाहे
वरिता / वरयिता
वरिष्यते / वरयिष्यते
वरयतात् / वरयताद् / वरयतु
अवरयत् / अवरयद्
वर्यात् / वर्याद्
वरिषीष्ट / वरयिषीष्ट
अववरत् / अववरद्
अवरयिष्यत् / अवरयिष्यद्
अवरिष्यत / अवरयिष्यत
प्रथमा  द्विवचनम्
वरयाञ्चक्रतुः / वरयांचक्रतुः / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवतुः / वरयांबभूवतुः / वरयामासतुः
वरयाञ्चक्राते / वरयांचक्राते / वरयाम्बभूवाते / वरयांबभूवाते / वरयामासाते
वरितारौ / वरयितारौ
वरिष्येते / वरयिष्येते
वरिषीयास्ताम् / वरयिषीयास्ताम्
अवरिषाताम् / अवरयिषाताम्
अवरयिष्यताम्
अवरयिष्येताम्
अवरिष्येताम् / अवरयिष्येताम्
प्रथमा  बहुवचनम्
वरयाञ्चक्रुः / वरयांचक्रुः / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूवुः / वरयांबभूवुः / वरयामासुः
वरयाञ्चक्रिरे / वरयांचक्रिरे / वरयाम्बभूविरे / वरयांबभूविरे / वरयामासिरे
वरितारः / वरयितारः
वरिष्यन्ते / वरयिष्यन्ते
वरिषीरन् / वरयिषीरन्
अवरिषत / अवरयिषत
अवरिष्यन्त / अवरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
वरयाञ्चकर्थ / वरयांचकर्थ / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविथ / वरयांबभूविथ / वरयामासिथ
वरयाञ्चकृषे / वरयांचकृषे / वरयाम्बभूविषे / वरयांबभूविषे / वरयामासिषे
वरितासे / वरयितासे
वरिष्यसे / वरयिष्यसे
वरयतात् / वरयताद् / वरय
वरिषीष्ठाः / वरयिषीष्ठाः
अवरिष्ठाः / अवरयिष्ठाः
अवरिष्यथाः / अवरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
वरयाञ्चक्रथुः / वरयांचक्रथुः / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवथुः / वरयांबभूवथुः / वरयामासथुः
वरयाञ्चक्राथे / वरयांचक्राथे / वरयाम्बभूवाथे / वरयांबभूवाथे / वरयामासाथे
वरितासाथे / वरयितासाथे
वरिष्येथे / वरयिष्येथे
वरिषीयास्थाम् / वरयिषीयास्थाम्
अवरिषाथाम् / अवरयिषाथाम्
अवरयिष्येथाम्
अवरिष्येथाम् / अवरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
वरयाञ्चक्र / वरयांचक्र / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चकृढ्वे / वरयांचकृढ्वे / वरयाम्बभूविध्वे / वरयांबभूविध्वे / वरयाम्बभूविढ्वे / वरयांबभूविढ्वे / वरयामासिध्वे
वरिताध्वे / वरयिताध्वे
वरिष्यध्वे / वरयिष्यध्वे
वरयिषीढ्वम् / वरयिषीध्वम्
वरिषीढ्वम् / वरिषीध्वम् / वरयिषीढ्वम् / वरयिषीध्वम्
अवरिढ्वम् / अवरिध्वम् / अवरयिढ्वम् / अवरयिध्वम्
अवरयिष्यध्वम्
अवरिष्यध्वम् / अवरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
वरयाञ्चकर / वरयांचकर / वरयाञ्चकार / वरयांचकार / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूव / वरयांबभूव / वरयामास
वरयाञ्चक्रे / वरयांचक्रे / वरयाम्बभूवे / वरयांबभूवे / वरयामाहे
वरिताहे / वरयिताहे
वरिष्ये / वरयिष्ये
अवरिषि / अवरयिषि
अवरिष्ये / अवरयिष्ये
उत्तम पुरुषः  द्विवचनम्
वरयाञ्चकृव / वरयांचकृव / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविव / वरयांबभूविव / वरयामासिव
वरयाञ्चकृवहे / वरयांचकृवहे / वरयाम्बभूविवहे / वरयांबभूविवहे / वरयामासिवहे
वरितास्वहे / वरयितास्वहे
वरिष्यावहे / वरयिष्यावहे
वरिषीवहि / वरयिषीवहि
अवरिष्वहि / अवरयिष्वहि
अवरयिष्यावहि
अवरिष्यावहि / अवरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
वरयाञ्चकृम / वरयांचकृम / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविम / वरयांबभूविम / वरयामासिम
वरयाञ्चकृमहे / वरयांचकृमहे / वरयाम्बभूविमहे / वरयांबभूविमहे / वरयामासिमहे
वरितास्महे / वरयितास्महे
वरिष्यामहे / वरयिष्यामहे
वरिषीमहि / वरयिषीमहि
अवरिष्महि / अवरयिष्महि
अवरयिष्यामहि
अवरिष्यामहि / अवरयिष्यामहि