वय् - वयँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वयते
वय्यते
ववये
ववये
वयिता
वयिता
वयिष्यते
वयिष्यते
वयताम्
वय्यताम्
अवयत
अवय्यत
वयेत
वय्येत
वयिषीष्ट
वयिषीष्ट
अवयिष्ट
अवायि
अवयिष्यत
अवयिष्यत
प्रथम  द्विवचनम्
वयेते
वय्येते
ववयाते
ववयाते
वयितारौ
वयितारौ
वयिष्येते
वयिष्येते
वयेताम्
वय्येताम्
अवयेताम्
अवय्येताम्
वयेयाताम्
वय्येयाताम्
वयिषीयास्ताम्
वयिषीयास्ताम्
अवयिषाताम्
अवयिषाताम्
अवयिष्येताम्
अवयिष्येताम्
प्रथम  बहुवचनम्
वयन्ते
वय्यन्ते
ववयिरे
ववयिरे
वयितारः
वयितारः
वयिष्यन्ते
वयिष्यन्ते
वयन्ताम्
वय्यन्ताम्
अवयन्त
अवय्यन्त
वयेरन्
वय्येरन्
वयिषीरन्
वयिषीरन्
अवयिषत
अवयिषत
अवयिष्यन्त
अवयिष्यन्त
मध्यम  एकवचनम्
वयसे
वय्यसे
ववयिषे
ववयिषे
वयितासे
वयितासे
वयिष्यसे
वयिष्यसे
वयस्व
वय्यस्व
अवयथाः
अवय्यथाः
वयेथाः
वय्येथाः
वयिषीष्ठाः
वयिषीष्ठाः
अवयिष्ठाः
अवयिष्ठाः
अवयिष्यथाः
अवयिष्यथाः
मध्यम  द्विवचनम्
वयेथे
वय्येथे
ववयाथे
ववयाथे
वयितासाथे
वयितासाथे
वयिष्येथे
वयिष्येथे
वयेथाम्
वय्येथाम्
अवयेथाम्
अवय्येथाम्
वयेयाथाम्
वय्येयाथाम्
वयिषीयास्थाम्
वयिषीयास्थाम्
अवयिषाथाम्
अवयिषाथाम्
अवयिष्येथाम्
अवयिष्येथाम्
मध्यम  बहुवचनम्
वयध्वे
वय्यध्वे
ववयिढ्वे / ववयिध्वे
ववयिढ्वे / ववयिध्वे
वयिताध्वे
वयिताध्वे
वयिष्यध्वे
वयिष्यध्वे
वयध्वम्
वय्यध्वम्
अवयध्वम्
अवय्यध्वम्
वयेध्वम्
वय्येध्वम्
वयिषीढ्वम् / वयिषीध्वम्
वयिषीढ्वम् / वयिषीध्वम्
अवयिढ्वम् / अवयिध्वम्
अवयिढ्वम् / अवयिध्वम्
अवयिष्यध्वम्
अवयिष्यध्वम्
उत्तम  एकवचनम्
वये
वय्ये
ववये
ववये
वयिताहे
वयिताहे
वयिष्ये
वयिष्ये
वयै
वय्यै
अवये
अवय्ये
वयेय
वय्येय
वयिषीय
वयिषीय
अवयिषि
अवयिषि
अवयिष्ये
अवयिष्ये
उत्तम  द्विवचनम्
वयावहे
वय्यावहे
ववयिवहे
ववयिवहे
वयितास्वहे
वयितास्वहे
वयिष्यावहे
वयिष्यावहे
वयावहै
वय्यावहै
अवयावहि
अवय्यावहि
वयेवहि
वय्येवहि
वयिषीवहि
वयिषीवहि
अवयिष्वहि
अवयिष्वहि
अवयिष्यावहि
अवयिष्यावहि
उत्तम  बहुवचनम्
वयामहे
वय्यामहे
ववयिमहे
ववयिमहे
वयितास्महे
वयितास्महे
वयिष्यामहे
वयिष्यामहे
वयामहै
वय्यामहै
अवयामहि
अवय्यामहि
वयेमहि
वय्येमहि
वयिषीमहि
वयिषीमहि
अवयिष्महि
अवयिष्महि
अवयिष्यामहि
अवयिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
ववयिढ्वे / ववयिध्वे
ववयिढ्वे / ववयिध्वे
वयिषीढ्वम् / वयिषीध्वम्
वयिषीढ्वम् / वयिषीध्वम्
अवयिढ्वम् / अवयिध्वम्
अवयिढ्वम् / अवयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्