वभ्र् - वभ्रँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वभ्रति
वभ्र्यते
ववभ्र
ववभ्रे
वभ्रिता
वभ्रिता
वभ्रिष्यति
वभ्रिष्यते
वभ्रतात् / वभ्रताद् / वभ्रतु
वभ्र्यताम्
अवभ्रत् / अवभ्रद्
अवभ्र्यत
वभ्रेत् / वभ्रेद्
वभ्र्येत
वभ्र्यात् / वभ्र्याद्
वभ्रिषीष्ट
अवभ्रीत् / अवभ्रीद्
अवभ्रि
अवभ्रिष्यत् / अवभ्रिष्यद्
अवभ्रिष्यत
प्रथम  द्विवचनम्
वभ्रतः
वभ्र्येते
ववभ्रतुः
ववभ्राते
वभ्रितारौ
वभ्रितारौ
वभ्रिष्यतः
वभ्रिष्येते
वभ्रताम्
वभ्र्येताम्
अवभ्रताम्
अवभ्र्येताम्
वभ्रेताम्
वभ्र्येयाताम्
वभ्र्यास्ताम्
वभ्रिषीयास्ताम्
अवभ्रिष्टाम्
अवभ्रिषाताम्
अवभ्रिष्यताम्
अवभ्रिष्येताम्
प्रथम  बहुवचनम्
वभ्रन्ति
वभ्र्यन्ते
ववभ्रुः
ववभ्रिरे
वभ्रितारः
वभ्रितारः
वभ्रिष्यन्ति
वभ्रिष्यन्ते
वभ्रन्तु
वभ्र्यन्ताम्
अवभ्रन्
अवभ्र्यन्त
वभ्रेयुः
वभ्र्येरन्
वभ्र्यासुः
वभ्रिषीरन्
अवभ्रिषुः
अवभ्रिषत
अवभ्रिष्यन्
अवभ्रिष्यन्त
मध्यम  एकवचनम्
वभ्रसि
वभ्र्यसे
ववभ्रिथ
ववभ्रिषे
वभ्रितासि
वभ्रितासे
वभ्रिष्यसि
वभ्रिष्यसे
वभ्रतात् / वभ्रताद् / वभ्र
वभ्र्यस्व
अवभ्रः
अवभ्र्यथाः
वभ्रेः
वभ्र्येथाः
वभ्र्याः
वभ्रिषीष्ठाः
अवभ्रीः
अवभ्रिष्ठाः
अवभ्रिष्यः
अवभ्रिष्यथाः
मध्यम  द्विवचनम्
वभ्रथः
वभ्र्येथे
ववभ्रथुः
ववभ्राथे
वभ्रितास्थः
वभ्रितासाथे
वभ्रिष्यथः
वभ्रिष्येथे
वभ्रतम्
वभ्र्येथाम्
अवभ्रतम्
अवभ्र्येथाम्
वभ्रेतम्
वभ्र्येयाथाम्
वभ्र्यास्तम्
वभ्रिषीयास्थाम्
अवभ्रिष्टम्
अवभ्रिषाथाम्
अवभ्रिष्यतम्
अवभ्रिष्येथाम्
मध्यम  बहुवचनम्
वभ्रथ
वभ्र्यध्वे
ववभ्र
ववभ्रिढ्वे / ववभ्रिध्वे
वभ्रितास्थ
वभ्रिताध्वे
वभ्रिष्यथ
वभ्रिष्यध्वे
वभ्रत
वभ्र्यध्वम्
अवभ्रत
अवभ्र्यध्वम्
वभ्रेत
वभ्र्येध्वम्
वभ्र्यास्त
वभ्रिषीढ्वम् / वभ्रिषीध्वम्
अवभ्रिष्ट
अवभ्रिढ्वम् / अवभ्रिध्वम्
अवभ्रिष्यत
अवभ्रिष्यध्वम्
उत्तम  एकवचनम्
वभ्रामि
वभ्र्ये
ववभ्र
ववभ्रे
वभ्रितास्मि
वभ्रिताहे
वभ्रिष्यामि
वभ्रिष्ये
वभ्राणि
वभ्र्यै
अवभ्रम्
अवभ्र्ये
वभ्रेयम्
वभ्र्येय
वभ्र्यासम्
वभ्रिषीय
अवभ्रिषम्
अवभ्रिषि
अवभ्रिष्यम्
अवभ्रिष्ये
उत्तम  द्विवचनम्
वभ्रावः
वभ्र्यावहे
ववभ्रिव
ववभ्रिवहे
वभ्रितास्वः
वभ्रितास्वहे
वभ्रिष्यावः
वभ्रिष्यावहे
वभ्राव
वभ्र्यावहै
अवभ्राव
अवभ्र्यावहि
वभ्रेव
वभ्र्येवहि
वभ्र्यास्व
वभ्रिषीवहि
अवभ्रिष्व
अवभ्रिष्वहि
अवभ्रिष्याव
अवभ्रिष्यावहि
उत्तम  बहुवचनम्
वभ्रामः
वभ्र्यामहे
ववभ्रिम
ववभ्रिमहे
वभ्रितास्मः
वभ्रितास्महे
वभ्रिष्यामः
वभ्रिष्यामहे
वभ्राम
वभ्र्यामहै
अवभ्राम
अवभ्र्यामहि
वभ्रेम
वभ्र्येमहि
वभ्र्यास्म
वभ्रिषीमहि
अवभ्रिष्म
अवभ्रिष्महि
अवभ्रिष्याम
अवभ्रिष्यामहि
प्रथम पुरुषः  एकवचनम्
वभ्रतात् / वभ्रताद् / वभ्रतु
अवभ्रत् / अवभ्रद्
वभ्र्यात् / वभ्र्याद्
अवभ्रीत् / अवभ्रीद्
अवभ्रिष्यत् / अवभ्रिष्यद्
प्रथमा  द्विवचनम्
अवभ्रिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वभ्रतात् / वभ्रताद् / वभ्र
मध्यम पुरुषः  द्विवचनम्
अवभ्रिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ववभ्रिढ्वे / ववभ्रिध्वे
वभ्रिषीढ्वम् / वभ्रिषीध्वम्
अवभ्रिढ्वम् / अवभ्रिध्वम्
अवभ्रिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्