वङ्ग् - वगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वङ्गति
वङ्ग्यते
ववङ्ग
ववङ्गे
वङ्गिता
वङ्गिता
वङ्गिष्यति
वङ्गिष्यते
वङ्गतात् / वङ्गताद् / वङ्गतु
वङ्ग्यताम्
अवङ्गत् / अवङ्गद्
अवङ्ग्यत
वङ्गेत् / वङ्गेद्
वङ्ग्येत
वङ्ग्यात् / वङ्ग्याद्
वङ्गिषीष्ट
अवङ्गीत् / अवङ्गीद्
अवङ्गि
अवङ्गिष्यत् / अवङ्गिष्यद्
अवङ्गिष्यत
प्रथम  द्विवचनम्
वङ्गतः
वङ्ग्येते
ववङ्गतुः
ववङ्गाते
वङ्गितारौ
वङ्गितारौ
वङ्गिष्यतः
वङ्गिष्येते
वङ्गताम्
वङ्ग्येताम्
अवङ्गताम्
अवङ्ग्येताम्
वङ्गेताम्
वङ्ग्येयाताम्
वङ्ग्यास्ताम्
वङ्गिषीयास्ताम्
अवङ्गिष्टाम्
अवङ्गिषाताम्
अवङ्गिष्यताम्
अवङ्गिष्येताम्
प्रथम  बहुवचनम्
वङ्गन्ति
वङ्ग्यन्ते
ववङ्गुः
ववङ्गिरे
वङ्गितारः
वङ्गितारः
वङ्गिष्यन्ति
वङ्गिष्यन्ते
वङ्गन्तु
वङ्ग्यन्ताम्
अवङ्गन्
अवङ्ग्यन्त
वङ्गेयुः
वङ्ग्येरन्
वङ्ग्यासुः
वङ्गिषीरन्
अवङ्गिषुः
अवङ्गिषत
अवङ्गिष्यन्
अवङ्गिष्यन्त
मध्यम  एकवचनम्
वङ्गसि
वङ्ग्यसे
ववङ्गिथ
ववङ्गिषे
वङ्गितासि
वङ्गितासे
वङ्गिष्यसि
वङ्गिष्यसे
वङ्गतात् / वङ्गताद् / वङ्ग
वङ्ग्यस्व
अवङ्गः
अवङ्ग्यथाः
वङ्गेः
वङ्ग्येथाः
वङ्ग्याः
वङ्गिषीष्ठाः
अवङ्गीः
अवङ्गिष्ठाः
अवङ्गिष्यः
अवङ्गिष्यथाः
मध्यम  द्विवचनम्
वङ्गथः
वङ्ग्येथे
ववङ्गथुः
ववङ्गाथे
वङ्गितास्थः
वङ्गितासाथे
वङ्गिष्यथः
वङ्गिष्येथे
वङ्गतम्
वङ्ग्येथाम्
अवङ्गतम्
अवङ्ग्येथाम्
वङ्गेतम्
वङ्ग्येयाथाम्
वङ्ग्यास्तम्
वङ्गिषीयास्थाम्
अवङ्गिष्टम्
अवङ्गिषाथाम्
अवङ्गिष्यतम्
अवङ्गिष्येथाम्
मध्यम  बहुवचनम्
वङ्गथ
वङ्ग्यध्वे
ववङ्ग
ववङ्गिध्वे
वङ्गितास्थ
वङ्गिताध्वे
वङ्गिष्यथ
वङ्गिष्यध्वे
वङ्गत
वङ्ग्यध्वम्
अवङ्गत
अवङ्ग्यध्वम्
वङ्गेत
वङ्ग्येध्वम्
वङ्ग्यास्त
वङ्गिषीध्वम्
अवङ्गिष्ट
अवङ्गिढ्वम्
अवङ्गिष्यत
अवङ्गिष्यध्वम्
उत्तम  एकवचनम्
वङ्गामि
वङ्ग्ये
ववङ्ग
ववङ्गे
वङ्गितास्मि
वङ्गिताहे
वङ्गिष्यामि
वङ्गिष्ये
वङ्गानि
वङ्ग्यै
अवङ्गम्
अवङ्ग्ये
वङ्गेयम्
वङ्ग्येय
वङ्ग्यासम्
वङ्गिषीय
अवङ्गिषम्
अवङ्गिषि
अवङ्गिष्यम्
अवङ्गिष्ये
उत्तम  द्विवचनम्
वङ्गावः
वङ्ग्यावहे
ववङ्गिव
ववङ्गिवहे
वङ्गितास्वः
वङ्गितास्वहे
वङ्गिष्यावः
वङ्गिष्यावहे
वङ्गाव
वङ्ग्यावहै
अवङ्गाव
अवङ्ग्यावहि
वङ्गेव
वङ्ग्येवहि
वङ्ग्यास्व
वङ्गिषीवहि
अवङ्गिष्व
अवङ्गिष्वहि
अवङ्गिष्याव
अवङ्गिष्यावहि
उत्तम  बहुवचनम्
वङ्गामः
वङ्ग्यामहे
ववङ्गिम
ववङ्गिमहे
वङ्गितास्मः
वङ्गितास्महे
वङ्गिष्यामः
वङ्गिष्यामहे
वङ्गाम
वङ्ग्यामहै
अवङ्गाम
अवङ्ग्यामहि
वङ्गेम
वङ्ग्येमहि
वङ्ग्यास्म
वङ्गिषीमहि
अवङ्गिष्म
अवङ्गिष्महि
अवङ्गिष्याम
अवङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
वङ्गतात् / वङ्गताद् / वङ्गतु
अवङ्गत् / अवङ्गद्
वङ्ग्यात् / वङ्ग्याद्
अवङ्गीत् / अवङ्गीद्
अवङ्गिष्यत् / अवङ्गिष्यद्
प्रथमा  द्विवचनम्
अवङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वङ्गतात् / वङ्गताद् / वङ्ग
मध्यम पुरुषः  द्विवचनम्
अवङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्