वण् - वणँ - शब्दार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वणति
वण्यते
ववाण
ववणे
वणिता
वणिता
वणिष्यति
वणिष्यते
वणतात् / वणताद् / वणतु
वण्यताम्
अवणत् / अवणद्
अवण्यत
वणेत् / वणेद्
वण्येत
वण्यात् / वण्याद्
वणिषीष्ट
अवाणीत् / अवाणीद् / अवणीत् / अवणीद्
अवाणि
अवणिष्यत् / अवणिष्यद्
अवणिष्यत
प्रथम  द्विवचनम्
वणतः
वण्येते
ववणतुः
ववणाते
वणितारौ
वणितारौ
वणिष्यतः
वणिष्येते
वणताम्
वण्येताम्
अवणताम्
अवण्येताम्
वणेताम्
वण्येयाताम्
वण्यास्ताम्
वणिषीयास्ताम्
अवाणिष्टाम् / अवणिष्टाम्
अवणिषाताम्
अवणिष्यताम्
अवणिष्येताम्
प्रथम  बहुवचनम्
वणन्ति
वण्यन्ते
ववणुः
ववणिरे
वणितारः
वणितारः
वणिष्यन्ति
वणिष्यन्ते
वणन्तु
वण्यन्ताम्
अवणन्
अवण्यन्त
वणेयुः
वण्येरन्
वण्यासुः
वणिषीरन्
अवाणिषुः / अवणिषुः
अवणिषत
अवणिष्यन्
अवणिष्यन्त
मध्यम  एकवचनम्
वणसि
वण्यसे
ववणिथ
ववणिषे
वणितासि
वणितासे
वणिष्यसि
वणिष्यसे
वणतात् / वणताद् / वण
वण्यस्व
अवणः
अवण्यथाः
वणेः
वण्येथाः
वण्याः
वणिषीष्ठाः
अवाणीः / अवणीः
अवणिष्ठाः
अवणिष्यः
अवणिष्यथाः
मध्यम  द्विवचनम्
वणथः
वण्येथे
ववणथुः
ववणाथे
वणितास्थः
वणितासाथे
वणिष्यथः
वणिष्येथे
वणतम्
वण्येथाम्
अवणतम्
अवण्येथाम्
वणेतम्
वण्येयाथाम्
वण्यास्तम्
वणिषीयास्थाम्
अवाणिष्टम् / अवणिष्टम्
अवणिषाथाम्
अवणिष्यतम्
अवणिष्येथाम्
मध्यम  बहुवचनम्
वणथ
वण्यध्वे
ववण
ववणिध्वे
वणितास्थ
वणिताध्वे
वणिष्यथ
वणिष्यध्वे
वणत
वण्यध्वम्
अवणत
अवण्यध्वम्
वणेत
वण्येध्वम्
वण्यास्त
वणिषीध्वम्
अवाणिष्ट / अवणिष्ट
अवणिढ्वम्
अवणिष्यत
अवणिष्यध्वम्
उत्तम  एकवचनम्
वणामि
वण्ये
ववण / ववाण
ववणे
वणितास्मि
वणिताहे
वणिष्यामि
वणिष्ये
वणानि
वण्यै
अवणम्
अवण्ये
वणेयम्
वण्येय
वण्यासम्
वणिषीय
अवाणिषम् / अवणिषम्
अवणिषि
अवणिष्यम्
अवणिष्ये
उत्तम  द्विवचनम्
वणावः
वण्यावहे
ववणिव
ववणिवहे
वणितास्वः
वणितास्वहे
वणिष्यावः
वणिष्यावहे
वणाव
वण्यावहै
अवणाव
अवण्यावहि
वणेव
वण्येवहि
वण्यास्व
वणिषीवहि
अवाणिष्व / अवणिष्व
अवणिष्वहि
अवणिष्याव
अवणिष्यावहि
उत्तम  बहुवचनम्
वणामः
वण्यामहे
ववणिम
ववणिमहे
वणितास्मः
वणितास्महे
वणिष्यामः
वणिष्यामहे
वणाम
वण्यामहै
अवणाम
अवण्यामहि
वणेम
वण्येमहि
वण्यास्म
वणिषीमहि
अवाणिष्म / अवणिष्म
अवणिष्महि
अवणिष्याम
अवणिष्यामहि
प्रथम पुरुषः  एकवचनम्
वणतात् / वणताद् / वणतु
अवाणीत् / अवाणीद् / अवणीत् / अवणीद्
अवणिष्यत् / अवणिष्यद्
प्रथमा  द्विवचनम्
अवाणिष्टाम् / अवणिष्टाम्
प्रथमा  बहुवचनम्
अवाणिषुः / अवणिषुः
मध्यम पुरुषः  एकवचनम्
वणतात् / वणताद् / वण
मध्यम पुरुषः  द्विवचनम्
अवाणिष्टम् / अवणिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवाणिष्ट / अवणिष्ट
उत्तम पुरुषः  एकवचनम्
अवाणिषम् / अवणिषम्
उत्तम पुरुषः  द्विवचनम्
अवाणिष्व / अवणिष्व
उत्तम पुरुषः  बहुवचनम्
अवाणिष्म / अवणिष्म