वच् - वचँ परिभाषणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वक्तु
अञ्चतात् / अञ्चताद् / अञ्चतु
पचतात् / पचताद् / पचतु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
वक्ताम्
अञ्चताम्
पचताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
वचन्तु
अञ्चन्तु
पचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वग्धि
अञ्चतात् / अञ्चताद् / अञ्च
पचतात् / पचताद् / पच
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
वक्तम्
अञ्चतम्
पचतम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
वक्त
अञ्चत
पचत
विङ्क्त
उत्तम पुरुषः  एकवचनम्
वचानि
अञ्चानि
पचानि
विनचानि
उत्तम पुरुषः  द्विवचनम्
वचाव
अञ्चाव
पचाव
विनचाव
उत्तम पुरुषः  बहुवचनम्
वचाम
अञ्चाम
पचाम
विनचाम
प्रथम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वक्तु
अञ्चतात् / अञ्चताद् / अञ्चतु
पचतात् / पचताद् / पचतु
विङ्क्तात् / विङ्क्ताद् / विनक्तु
प्रथम पुरुषः  द्विवचनम्
पचताम्
विङ्क्ताम्
प्रथम पुरुषः  बहुवचनम्
पचन्तु
विञ्चन्तु
मध्यम पुरुषः  एकवचनम्
वक्तात् / वक्ताद् / वग्धि
अञ्चतात् / अञ्चताद् / अञ्च
पचतात् / पचताद् / पच
विङ्क्तात् / विङ्क्ताद् / विङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
पचतम्
विङ्क्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पचानि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्