वङ्ग् - वगिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अवङ्गिष्यत
प्रथम पुरुषः  द्विवचनम्
अवङ्गिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अवङ्गिष्यन्त
मध्यम पुरुषः  एकवचनम्
अवङ्गिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अवङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवङ्गिष्ये
उत्तम पुरुषः  द्विवचनम्
अवङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
अवङ्गिष्यत
प्रथम पुरुषः  द्विवचनम्
अवङ्गिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अवङ्गिष्यन्त
मध्यम पुरुषः  एकवचनम्
अवङ्गिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अवङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवङ्गिष्ये
उत्तम पुरुषः  द्विवचनम्
अवङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अवङ्गिष्यामहि