वङ्ख् - वखिँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अवङ्ख्यत
प्रथम पुरुषः  द्विवचनम्
अवङ्ख्येताम्
प्रथम पुरुषः  बहुवचनम्
अवङ्ख्यन्त
मध्यम पुरुषः  एकवचनम्
अवङ्ख्यथाः
मध्यम पुरुषः  द्विवचनम्
अवङ्ख्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्ख्यध्वम्
उत्तम पुरुषः  एकवचनम्
अवङ्ख्ये
उत्तम पुरुषः  द्विवचनम्
अवङ्ख्यावहि
उत्तम पुरुषः  बहुवचनम्
अवङ्ख्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अवङ्ख्येताम्
प्रथम पुरुषः  बहुवचनम्
अवङ्ख्यन्त
मध्यम पुरुषः  एकवचनम्
अवङ्ख्यथाः
मध्यम पुरुषः  द्विवचनम्
अवङ्ख्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्ख्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अवङ्ख्यावहि
उत्तम पुरुषः  बहुवचनम्
अवङ्ख्यामहि