वङ्ख् - वखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
वङ्खति
ववङ्ख
वङ्खिता
वङ्खिष्यति
वङ्खतात् / वङ्खताद् / वङ्खतु
अवङ्खत् / अवङ्खद्
वङ्खेत् / वङ्खेद्
वङ्ख्यात् / वङ्ख्याद्
अवङ्खीत् / अवङ्खीद्
अवङ्खिष्यत् / अवङ्खिष्यद्
प्रथम  द्विवचनम्
वङ्खतः
ववङ्खतुः
वङ्खितारौ
वङ्खिष्यतः
वङ्खताम्
अवङ्खताम्
वङ्खेताम्
वङ्ख्यास्ताम्
अवङ्खिष्टाम्
अवङ्खिष्यताम्
प्रथम  बहुवचनम्
वङ्खन्ति
ववङ्खुः
वङ्खितारः
वङ्खिष्यन्ति
वङ्खन्तु
अवङ्खन्
वङ्खेयुः
वङ्ख्यासुः
अवङ्खिषुः
अवङ्खिष्यन्
मध्यम  एकवचनम्
वङ्खसि
ववङ्खिथ
वङ्खितासि
वङ्खिष्यसि
वङ्खतात् / वङ्खताद् / वङ्ख
अवङ्खः
वङ्खेः
वङ्ख्याः
अवङ्खीः
अवङ्खिष्यः
मध्यम  द्विवचनम्
वङ्खथः
ववङ्खथुः
वङ्खितास्थः
वङ्खिष्यथः
वङ्खतम्
अवङ्खतम्
वङ्खेतम्
वङ्ख्यास्तम्
अवङ्खिष्टम्
अवङ्खिष्यतम्
मध्यम  बहुवचनम्
वङ्खथ
ववङ्ख
वङ्खितास्थ
वङ्खिष्यथ
वङ्खत
अवङ्खत
वङ्खेत
वङ्ख्यास्त
अवङ्खिष्ट
अवङ्खिष्यत
उत्तम  एकवचनम्
वङ्खामि
ववङ्ख
वङ्खितास्मि
वङ्खिष्यामि
वङ्खानि
अवङ्खम्
वङ्खेयम्
वङ्ख्यासम्
अवङ्खिषम्
अवङ्खिष्यम्
उत्तम  द्विवचनम्
वङ्खावः
ववङ्खिव
वङ्खितास्वः
वङ्खिष्यावः
वङ्खाव
अवङ्खाव
वङ्खेव
वङ्ख्यास्व
अवङ्खिष्व
अवङ्खिष्याव
उत्तम  बहुवचनम्
वङ्खामः
ववङ्खिम
वङ्खितास्मः
वङ्खिष्यामः
वङ्खाम
अवङ्खाम
वङ्खेम
वङ्ख्यास्म
अवङ्खिष्म
अवङ्खिष्याम
प्रथम पुरुषः  एकवचनम्
वङ्खतात् / वङ्खताद् / वङ्खतु
अवङ्खत् / अवङ्खद्
वङ्ख्यात् / वङ्ख्याद्
अवङ्खीत् / अवङ्खीद्
अवङ्खिष्यत् / अवङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वङ्खतात् / वङ्खताद् / वङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्