वङ्क् - वकिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
वङ्केत
वङ्क्येत
वङ्कयेत् / वङ्कयेद्
वङ्कयेत
वङ्क्येत
विवङ्किषेत
विवङ्किष्येत
वावङ्क्येत
वावङ्क्येत
वावङ्क्यात् / वावङ्क्याद्
वावङ्क्येत
प्रथम  द्विवचनम्
वङ्केयाताम्
वङ्क्येयाताम्
वङ्कयेताम्
वङ्कयेयाताम्
वङ्क्येयाताम्
विवङ्किषेयाताम्
विवङ्किष्येयाताम्
वावङ्क्येयाताम्
वावङ्क्येयाताम्
वावङ्क्याताम्
वावङ्क्येयाताम्
प्रथम  बहुवचनम्
वङ्केरन्
वङ्क्येरन्
वङ्कयेयुः
वङ्कयेरन्
वङ्क्येरन्
विवङ्किषेरन्
विवङ्किष्येरन्
वावङ्क्येरन्
वावङ्क्येरन्
वावङ्क्युः
वावङ्क्येरन्
मध्यम  एकवचनम्
वङ्केथाः
वङ्क्येथाः
वङ्कयेः
वङ्कयेथाः
वङ्क्येथाः
विवङ्किषेथाः
विवङ्किष्येथाः
वावङ्क्येथाः
वावङ्क्येथाः
वावङ्क्याः
वावङ्क्येथाः
मध्यम  द्विवचनम्
वङ्केयाथाम्
वङ्क्येयाथाम्
वङ्कयेतम्
वङ्कयेयाथाम्
वङ्क्येयाथाम्
विवङ्किषेयाथाम्
विवङ्किष्येयाथाम्
वावङ्क्येयाथाम्
वावङ्क्येयाथाम्
वावङ्क्यातम्
वावङ्क्येयाथाम्
मध्यम  बहुवचनम्
वङ्केध्वम्
वङ्क्येध्वम्
वङ्कयेत
वङ्कयेध्वम्
वङ्क्येध्वम्
विवङ्किषेध्वम्
विवङ्किष्येध्वम्
वावङ्क्येध्वम्
वावङ्क्येध्वम्
वावङ्क्यात
वावङ्क्येध्वम्
उत्तम  एकवचनम्
वङ्केय
वङ्क्येय
वङ्कयेयम्
वङ्कयेय
वङ्क्येय
विवङ्किषेय
विवङ्किष्येय
वावङ्क्येय
वावङ्क्येय
वावङ्क्याम्
वावङ्क्येय
उत्तम  द्विवचनम्
वङ्केवहि
वङ्क्येवहि
वङ्कयेव
वङ्कयेवहि
वङ्क्येवहि
विवङ्किषेवहि
विवङ्किष्येवहि
वावङ्क्येवहि
वावङ्क्येवहि
वावङ्क्याव
वावङ्क्येवहि
उत्तम  बहुवचनम्
वङ्केमहि
वङ्क्येमहि
वङ्कयेम
वङ्कयेमहि
वङ्क्येमहि
विवङ्किषेमहि
विवङ्किष्येमहि
वावङ्क्येमहि
वावङ्क्येमहि
वावङ्क्याम
वावङ्क्येमहि
प्रथम पुरुषः  एकवचनम्
वावङ्क्यात् / वावङ्क्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्