वङ्क् - वकिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
वङ्कते
ववङ्के
वङ्किता
वङ्किष्यते
वङ्कताम्
अवङ्कत
वङ्केत
वङ्किषीष्ट
अवङ्किष्ट
अवङ्किष्यत
प्रथम  द्विवचनम्
वङ्केते
ववङ्काते
वङ्कितारौ
वङ्किष्येते
वङ्केताम्
अवङ्केताम्
वङ्केयाताम्
वङ्किषीयास्ताम्
अवङ्किषाताम्
अवङ्किष्येताम्
प्रथम  बहुवचनम्
वङ्कन्ते
ववङ्किरे
वङ्कितारः
वङ्किष्यन्ते
वङ्कन्ताम्
अवङ्कन्त
वङ्केरन्
वङ्किषीरन्
अवङ्किषत
अवङ्किष्यन्त
मध्यम  एकवचनम्
वङ्कसे
ववङ्किषे
वङ्कितासे
वङ्किष्यसे
वङ्कस्व
अवङ्कथाः
वङ्केथाः
वङ्किषीष्ठाः
अवङ्किष्ठाः
अवङ्किष्यथाः
मध्यम  द्विवचनम्
वङ्केथे
ववङ्काथे
वङ्कितासाथे
वङ्किष्येथे
वङ्केथाम्
अवङ्केथाम्
वङ्केयाथाम्
वङ्किषीयास्थाम्
अवङ्किषाथाम्
अवङ्किष्येथाम्
मध्यम  बहुवचनम्
वङ्कध्वे
ववङ्किध्वे
वङ्किताध्वे
वङ्किष्यध्वे
वङ्कध्वम्
अवङ्कध्वम्
वङ्केध्वम्
वङ्किषीध्वम्
अवङ्किढ्वम्
अवङ्किष्यध्वम्
उत्तम  एकवचनम्
वङ्के
ववङ्के
वङ्किताहे
वङ्किष्ये
वङ्कै
अवङ्के
वङ्केय
वङ्किषीय
अवङ्किषि
अवङ्किष्ये
उत्तम  द्विवचनम्
वङ्कावहे
ववङ्किवहे
वङ्कितास्वहे
वङ्किष्यावहे
वङ्कावहै
अवङ्कावहि
वङ्केवहि
वङ्किषीवहि
अवङ्किष्वहि
अवङ्किष्यावहि
उत्तम  बहुवचनम्
वङ्कामहे
ववङ्किमहे
वङ्कितास्महे
वङ्किष्यामहे
वङ्कामहै
अवङ्कामहि
वङ्केमहि
वङ्किषीमहि
अवङ्किष्महि
अवङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्