वख् - वखँ गत्यर्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
वखतात् / वखताद् / वखतु
प्रथम पुरुषः  द्विवचनम्
वखताम्
प्रथम पुरुषः  बहुवचनम्
वखन्तु
मध्यम पुरुषः  एकवचनम्
वखतात् / वखताद् / वख
मध्यम पुरुषः  द्विवचनम्
वखतम्
मध्यम पुरुषः  बहुवचनम्
वखत
उत्तम पुरुषः  एकवचनम्
वखानि
उत्तम पुरुषः  द्विवचनम्
वखाव
उत्तम पुरुषः  बहुवचनम्
वखाम
प्रथम पुरुषः  एकवचनम्
वखतात् / वखताद् / वखतु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वखतात् / वखताद् / वख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्