लू - लूञ् छेदने क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अलविष्यत् / अलविष्यद्
प्रथम पुरुषः  द्विवचनम्
अलविष्यताम्
प्रथम पुरुषः  बहुवचनम्
अलविष्यन्
मध्यम पुरुषः  एकवचनम्
अलविष्यः
मध्यम पुरुषः  द्विवचनम्
अलविष्यतम्
मध्यम पुरुषः  बहुवचनम्
अलविष्यत
उत्तम पुरुषः  एकवचनम्
अलविष्यम्
उत्तम पुरुषः  द्विवचनम्
अलविष्याव
उत्तम पुरुषः  बहुवचनम्
अलविष्याम
प्रथम पुरुषः  एकवचनम्
अलविष्यत् / अलविष्यद्
प्रथम पुरुषः  द्विवचनम्
अलविष्यताम्
प्रथम पुरुषः  बहुवचनम्
अलविष्यन्
मध्यम पुरुषः  एकवचनम्
अलविष्यः
मध्यम पुरुषः  द्विवचनम्
अलविष्यतम्
मध्यम पुरुषः  बहुवचनम्
अलविष्यत
उत्तम पुरुषः  एकवचनम्
अलविष्यम्
उत्तम पुरुषः  द्विवचनम्
अलविष्याव
उत्तम पुरुषः  बहुवचनम्
अलविष्याम