लू - लूञ् - छेदने क्र्यादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लट् लकारः


 
प्रथम  एकवचनम्
लुनाति
लुनीते
लूयते
लावयति
लावयते
लाव्यते
लुलूषति
लुलूषते
लुलूष्यते
लोलूयते
लोलूय्यते
लोलवीति / लोलोति
लोलूयते
प्रथम  द्विवचनम्
लुनीतः
लुनाते
लूयेते
लावयतः
लावयेते
लाव्येते
लुलूषतः
लुलूषेते
लुलूष्येते
लोलूयेते
लोलूय्येते
लोलूतः
लोलूयेते
प्रथम  बहुवचनम्
लुनन्ति
लुनते
लूयन्ते
लावयन्ति
लावयन्ते
लाव्यन्ते
लुलूषन्ति
लुलूषन्ते
लुलूष्यन्ते
लोलूयन्ते
लोलूय्यन्ते
लोलुवति
लोलूयन्ते
मध्यम  एकवचनम्
लुनासि
लुनीषे
लूयसे
लावयसि
लावयसे
लाव्यसे
लुलूषसि
लुलूषसे
लुलूष्यसे
लोलूयसे
लोलूय्यसे
लोलवीषि / लोलोषि
लोलूयसे
मध्यम  द्विवचनम्
लुनीथः
लुनाथे
लूयेथे
लावयथः
लावयेथे
लाव्येथे
लुलूषथः
लुलूषेथे
लुलूष्येथे
लोलूयेथे
लोलूय्येथे
लोलूथः
लोलूयेथे
मध्यम  बहुवचनम्
लुनीथ
लुनीध्वे
लूयध्वे
लावयथ
लावयध्वे
लाव्यध्वे
लुलूषथ
लुलूषध्वे
लुलूष्यध्वे
लोलूयध्वे
लोलूय्यध्वे
लोलूथ
लोलूयध्वे
उत्तम  एकवचनम्
लुनामि
लुने
लूये
लावयामि
लावये
लाव्ये
लुलूषामि
लुलूषे
लुलूष्ये
लोलूये
लोलूय्ये
लोलवीमि / लोलोमि
लोलूये
उत्तम  द्विवचनम्
लुनीवः
लुनीवहे
लूयावहे
लावयावः
लावयावहे
लाव्यावहे
लुलूषावः
लुलूषावहे
लुलूष्यावहे
लोलूयावहे
लोलूय्यावहे
लोलूवः
लोलूयावहे
उत्तम  बहुवचनम्
लुनीमः
लुनीमहे
लूयामहे
लावयामः
लावयामहे
लाव्यामहे
लुलूषामः
लुलूषामहे
लुलूष्यामहे
लोलूयामहे
लोलूय्यामहे
लोलूमः
लोलूयामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्