लूष् - लूषँ - हिंसायाम् चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
लूष्यात् / लूष्याद्
लूषयिषीष्ट
लूषिषीष्ट / लूषयिषीष्ट
लूष्यात् / लूष्याद्
लूषयिषीष्ट
लूषिषीष्ट / लूषयिषीष्ट
लुलूषयिष्यात् / लुलूषयिष्याद्
लुलूषयिषिषीष्ट
लुलूषयिषिषीष्ट
प्रथम  द्विवचनम्
लूष्यास्ताम्
लूषयिषीयास्ताम्
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लूष्यास्ताम्
लूषयिषीयास्ताम्
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लुलूषयिष्यास्ताम्
लुलूषयिषिषीयास्ताम्
लुलूषयिषिषीयास्ताम्
प्रथम  बहुवचनम्
लूष्यासुः
लूषयिषीरन्
लूषिषीरन् / लूषयिषीरन्
लूष्यासुः
लूषयिषीरन्
लूषिषीरन् / लूषयिषीरन्
लुलूषयिष्यासुः
लुलूषयिषिषीरन्
लुलूषयिषिषीरन्
मध्यम  एकवचनम्
लूष्याः
लूषयिषीष्ठाः
लूषिषीष्ठाः / लूषयिषीष्ठाः
लूष्याः
लूषयिषीष्ठाः
लूषिषीष्ठाः / लूषयिषीष्ठाः
लुलूषयिष्याः
लुलूषयिषिषीष्ठाः
लुलूषयिषिषीष्ठाः
मध्यम  द्विवचनम्
लूष्यास्तम्
लूषयिषीयास्थाम्
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लूष्यास्तम्
लूषयिषीयास्थाम्
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लुलूषयिष्यास्तम्
लुलूषयिषिषीयास्थाम्
लुलूषयिषिषीयास्थाम्
मध्यम  बहुवचनम्
लूष्यास्त
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
लूष्यास्त
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
लुलूषयिष्यास्त
लुलूषयिषिषीध्वम्
लुलूषयिषिषीध्वम्
उत्तम  एकवचनम्
लूष्यासम्
लूषयिषीय
लूषिषीय / लूषयिषीय
लूष्यासम्
लूषयिषीय
लूषिषीय / लूषयिषीय
लुलूषयिष्यासम्
लुलूषयिषिषीय
लुलूषयिषिषीय
उत्तम  द्विवचनम्
लूष्यास्व
लूषयिषीवहि
लूषिषीवहि / लूषयिषीवहि
लूष्यास्व
लूषयिषीवहि
लूषिषीवहि / लूषयिषीवहि
लुलूषयिष्यास्व
लुलूषयिषिषीवहि
लुलूषयिषिषीवहि
उत्तम  बहुवचनम्
लूष्यास्म
लूषयिषीमहि
लूषिषीमहि / लूषयिषीमहि
लूष्यास्म
लूषयिषीमहि
लूषिषीमहि / लूषयिषीमहि
लुलूषयिष्यास्म
लुलूषयिषिषीमहि
लुलूषयिषिषीमहि
प्रथम पुरुषः  एकवचनम्
लूष्यात् / लूष्याद्
लूषिषीष्ट / लूषयिषीष्ट
लूषिषीष्ट / लूषयिषीष्ट
लुलूषयिष्यात् / लुलूषयिष्याद्
प्रथमा  द्विवचनम्
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लूषिषीयास्ताम् / लूषयिषीयास्ताम्
लुलूषयिषिषीयास्ताम्
लुलूषयिषिषीयास्ताम्
प्रथमा  बहुवचनम्
लूषिषीरन् / लूषयिषीरन्
लूषिषीरन् / लूषयिषीरन्
मध्यम पुरुषः  एकवचनम्
लूषिषीष्ठाः / लूषयिषीष्ठाः
लूषिषीष्ठाः / लूषयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लूषिषीयास्थाम् / लूषयिषीयास्थाम्
लुलूषयिषिषीयास्थाम्
लुलूषयिषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषयिषीढ्वम् / लूषयिषीध्वम्
लूषिषीध्वम् / लूषयिषीढ्वम् / लूषयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
लूषिषीवहि / लूषयिषीवहि
लूषिषीवहि / लूषयिषीवहि
उत्तम पुरुषः  बहुवचनम्
लूषिषीमहि / लूषयिषीमहि
लूषिषीमहि / लूषयिषीमहि