लुभ् - लुभँ - विमोहने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लुभति
लुभ्यते
लुलोभ
लुलुभे
लोभिता / लोब्धा
लोभिता / लोब्धा
लोभिष्यति
लोभिष्यते
लुभतात् / लुभताद् / लुभतु
लुभ्यताम्
अलुभत् / अलुभद्
अलुभ्यत
लुभेत् / लुभेद्
लुभ्येत
लुभ्यात् / लुभ्याद्
लोभिषीष्ट
अलोभीत् / अलोभीद्
अलोभि
अलोभिष्यत् / अलोभिष्यद्
अलोभिष्यत
प्रथम  द्विवचनम्
लुभतः
लुभ्येते
लुलुभतुः
लुलुभाते
लोभितारौ / लोब्धारौ
लोभितारौ / लोब्धारौ
लोभिष्यतः
लोभिष्येते
लुभताम्
लुभ्येताम्
अलुभताम्
अलुभ्येताम्
लुभेताम्
लुभ्येयाताम्
लुभ्यास्ताम्
लोभिषीयास्ताम्
अलोभिष्टाम्
अलोभिषाताम्
अलोभिष्यताम्
अलोभिष्येताम्
प्रथम  बहुवचनम्
लुभन्ति
लुभ्यन्ते
लुलुभुः
लुलुभिरे
लोभितारः / लोब्धारः
लोभितारः / लोब्धारः
लोभिष्यन्ति
लोभिष्यन्ते
लुभन्तु
लुभ्यन्ताम्
अलुभन्
अलुभ्यन्त
लुभेयुः
लुभ्येरन्
लुभ्यासुः
लोभिषीरन्
अलोभिषुः
अलोभिषत
अलोभिष्यन्
अलोभिष्यन्त
मध्यम  एकवचनम्
लुभसि
लुभ्यसे
लुलोभिथ
लुलुभिषे
लोभितासि / लोब्धासि
लोभितासे / लोब्धासे
लोभिष्यसि
लोभिष्यसे
लुभतात् / लुभताद् / लुभ
लुभ्यस्व
अलुभः
अलुभ्यथाः
लुभेः
लुभ्येथाः
लुभ्याः
लोभिषीष्ठाः
अलोभीः
अलोभिष्ठाः
अलोभिष्यः
अलोभिष्यथाः
मध्यम  द्विवचनम्
लुभथः
लुभ्येथे
लुलुभथुः
लुलुभाथे
लोभितास्थः / लोब्धास्थः
लोभितासाथे / लोब्धासाथे
लोभिष्यथः
लोभिष्येथे
लुभतम्
लुभ्येथाम्
अलुभतम्
अलुभ्येथाम्
लुभेतम्
लुभ्येयाथाम्
लुभ्यास्तम्
लोभिषीयास्थाम्
अलोभिष्टम्
अलोभिषाथाम्
अलोभिष्यतम्
अलोभिष्येथाम्
मध्यम  बहुवचनम्
लुभथ
लुभ्यध्वे
लुलुभ
लुलुभिध्वे
लोभितास्थ / लोब्धास्थ
लोभिताध्वे / लोब्धाध्वे
लोभिष्यथ
लोभिष्यध्वे
लुभत
लुभ्यध्वम्
अलुभत
अलुभ्यध्वम्
लुभेत
लुभ्येध्वम्
लुभ्यास्त
लोभिषीध्वम्
अलोभिष्ट
अलोभिढ्वम्
अलोभिष्यत
अलोभिष्यध्वम्
उत्तम  एकवचनम्
लुभामि
लुभ्ये
लुलोभ
लुलुभे
लोभितास्मि / लोब्धास्मि
लोभिताहे / लोब्धाहे
लोभिष्यामि
लोभिष्ये
लुभानि
लुभ्यै
अलुभम्
अलुभ्ये
लुभेयम्
लुभ्येय
लुभ्यासम्
लोभिषीय
अलोभिषम्
अलोभिषि
अलोभिष्यम्
अलोभिष्ये
उत्तम  द्विवचनम्
लुभावः
लुभ्यावहे
लुलुभिव
लुलुभिवहे
लोभितास्वः / लोब्धास्वः
लोभितास्वहे / लोब्धास्वहे
लोभिष्यावः
लोभिष्यावहे
लुभाव
लुभ्यावहै
अलुभाव
अलुभ्यावहि
लुभेव
लुभ्येवहि
लुभ्यास्व
लोभिषीवहि
अलोभिष्व
अलोभिष्वहि
अलोभिष्याव
अलोभिष्यावहि
उत्तम  बहुवचनम्
लुभामः
लुभ्यामहे
लुलुभिम
लुलुभिमहे
लोभितास्मः / लोब्धास्मः
लोभितास्महे / लोब्धास्महे
लोभिष्यामः
लोभिष्यामहे
लुभाम
लुभ्यामहै
अलुभाम
अलुभ्यामहि
लुभेम
लुभ्येमहि
लुभ्यास्म
लोभिषीमहि
अलोभिष्म
अलोभिष्महि
अलोभिष्याम
अलोभिष्यामहि
प्रथम पुरुषः  एकवचनम्
लोभिता / लोब्धा
लोभिता / लोब्धा
लुभतात् / लुभताद् / लुभतु
अलुभत् / अलुभद्
लुभ्यात् / लुभ्याद्
अलोभीत् / अलोभीद्
अलोभिष्यत् / अलोभिष्यद्
प्रथमा  द्विवचनम्
लोभितारौ / लोब्धारौ
लोभितारौ / लोब्धारौ
अलोभिष्येताम्
प्रथमा  बहुवचनम्
लोभितारः / लोब्धारः
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
लोभितासि / लोब्धासि
लोभितासे / लोब्धासे
लुभतात् / लुभताद् / लुभ
मध्यम पुरुषः  द्विवचनम्
लोभितास्थः / लोब्धास्थः
लोभितासाथे / लोब्धासाथे
अलोभिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लोभितास्थ / लोब्धास्थ
लोभिताध्वे / लोब्धाध्वे
अलोभिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लोभितास्मि / लोब्धास्मि
लोभिताहे / लोब्धाहे
उत्तम पुरुषः  द्विवचनम्
लोभितास्वः / लोब्धास्वः
लोभितास्वहे / लोब्धास्वहे
उत्तम पुरुषः  बहुवचनम्
लोभितास्मः / लोब्धास्मः
लोभितास्महे / लोब्धास्महे