लुप् - लुपॢँ - छेदने तुदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लोट् लकारः


 
प्रथम  एकवचनम्
लुम्पतात् / लुम्पताद् / लुम्पतु
लुम्पताम्
लुप्यताम्
लोपयतात् / लोपयताद् / लोपयतु
लोपयताम्
लोप्यताम्
लुलुप्सतात् / लुलुप्सताद् / लुलुप्सतु
लुलुप्सताम्
लुलुप्स्यताम्
लोलुप्यताम्
लोलुप्यताम्
लोलुप्तात् / लोलुप्ताद् / लोलुपीतु / लोलोप्तु
लोलुप्यताम्
प्रथम  द्विवचनम्
लुम्पताम्
लुम्पेताम्
लुप्येताम्
लोपयताम्
लोपयेताम्
लोप्येताम्
लुलुप्सताम्
लुलुप्सेताम्
लुलुप्स्येताम्
लोलुप्येताम्
लोलुप्येताम्
लोलुप्ताम्
लोलुप्येताम्
प्रथम  बहुवचनम्
लुम्पन्तु
लुम्पन्ताम्
लुप्यन्ताम्
लोपयन्तु
लोपयन्ताम्
लोप्यन्ताम्
लुलुप्सन्तु
लुलुप्सन्ताम्
लुलुप्स्यन्ताम्
लोलुप्यन्ताम्
लोलुप्यन्ताम्
लोलुपतु
लोलुप्यन्ताम्
मध्यम  एकवचनम्
लुम्पतात् / लुम्पताद् / लुम्प
लुम्पस्व
लुप्यस्व
लोपयतात् / लोपयताद् / लोपय
लोपयस्व
लोप्यस्व
लुलुप्सतात् / लुलुप्सताद् / लुलुप्स
लुलुप्सस्व
लुलुप्स्यस्व
लोलुप्यस्व
लोलुप्यस्व
लोलुप्तात् / लोलुप्ताद् / लोलुब्धि
लोलुप्यस्व
मध्यम  द्विवचनम्
लुम्पतम्
लुम्पेथाम्
लुप्येथाम्
लोपयतम्
लोपयेथाम्
लोप्येथाम्
लुलुप्सतम्
लुलुप्सेथाम्
लुलुप्स्येथाम्
लोलुप्येथाम्
लोलुप्येथाम्
लोलुप्तम्
लोलुप्येथाम्
मध्यम  बहुवचनम्
लुम्पत
लुम्पध्वम्
लुप्यध्वम्
लोपयत
लोपयध्वम्
लोप्यध्वम्
लुलुप्सत
लुलुप्सध्वम्
लुलुप्स्यध्वम्
लोलुप्यध्वम्
लोलुप्यध्वम्
लोलुप्त
लोलुप्यध्वम्
उत्तम  एकवचनम्
लुम्पानि
लुम्पै
लुप्यै
लोपयानि
लोपयै
लोप्यै
लुलुप्सानि
लुलुप्सै
लुलुप्स्यै
लोलुप्यै
लोलुप्यै
लोलुपानि
लोलुप्यै
उत्तम  द्विवचनम्
लुम्पाव
लुम्पावहै
लुप्यावहै
लोपयाव
लोपयावहै
लोप्यावहै
लुलुप्साव
लुलुप्सावहै
लुलुप्स्यावहै
लोलुप्यावहै
लोलुप्यावहै
लोलुपाव
लोलुप्यावहै
उत्तम  बहुवचनम्
लुम्पाम
लुम्पामहै
लुप्यामहै
लोपयाम
लोपयामहै
लोप्यामहै
लुलुप्साम
लुलुप्सामहै
लुलुप्स्यामहै
लोलुप्यामहै
लोलुप्यामहै
लोलुपाम
लोलुप्यामहै
प्रथम पुरुषः  एकवचनम्
लुम्पतात् / लुम्पताद् / लुम्पतु
लोपयतात् / लोपयताद् / लोपयतु
लुलुप्सतात् / लुलुप्सताद् / लुलुप्सतु
लोलुप्तात् / लोलुप्ताद् / लोलुपीतु / लोलोप्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुम्पतात् / लुम्पताद् / लुम्प
लोपयतात् / लोपयताद् / लोपय
लुलुप्सतात् / लुलुप्सताद् / लुलुप्स
लोलुप्तात् / लोलुप्ताद् / लोलुब्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्