लुप् - लुपॢँ - छेदने तुदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अलुम्पत् / अलुम्पद्
अलुम्पत
अलुप्यत
अलोपयत् / अलोपयद्
अलोपयत
अलोप्यत
अलुलुप्सत् / अलुलुप्सद्
अलुलुप्सत
अलुलुप्स्यत
अलोलुप्यत
अलोलुप्यत
अलोलुपीत् / अलोलुपीद् / अलोलोप् / अलोलोब्
अलोलुप्यत
प्रथम  द्विवचनम्
अलुम्पताम्
अलुम्पेताम्
अलुप्येताम्
अलोपयताम्
अलोपयेताम्
अलोप्येताम्
अलुलुप्सताम्
अलुलुप्सेताम्
अलुलुप्स्येताम्
अलोलुप्येताम्
अलोलुप्येताम्
अलोलुप्ताम्
अलोलुप्येताम्
प्रथम  बहुवचनम्
अलुम्पन्
अलुम्पन्त
अलुप्यन्त
अलोपयन्
अलोपयन्त
अलोप्यन्त
अलुलुप्सन्
अलुलुप्सन्त
अलुलुप्स्यन्त
अलोलुप्यन्त
अलोलुप्यन्त
अलोलुपुः
अलोलुप्यन्त
मध्यम  एकवचनम्
अलुम्पः
अलुम्पथाः
अलुप्यथाः
अलोपयः
अलोपयथाः
अलोप्यथाः
अलुलुप्सः
अलुलुप्सथाः
अलुलुप्स्यथाः
अलोलुप्यथाः
अलोलुप्यथाः
अलोलुपीः / अलोलोप् / अलोलोब्
अलोलुप्यथाः
मध्यम  द्विवचनम्
अलुम्पतम्
अलुम्पेथाम्
अलुप्येथाम्
अलोपयतम्
अलोपयेथाम्
अलोप्येथाम्
अलुलुप्सतम्
अलुलुप्सेथाम्
अलुलुप्स्येथाम्
अलोलुप्येथाम्
अलोलुप्येथाम्
अलोलुप्तम्
अलोलुप्येथाम्
मध्यम  बहुवचनम्
अलुम्पत
अलुम्पध्वम्
अलुप्यध्वम्
अलोपयत
अलोपयध्वम्
अलोप्यध्वम्
अलुलुप्सत
अलुलुप्सध्वम्
अलुलुप्स्यध्वम्
अलोलुप्यध्वम्
अलोलुप्यध्वम्
अलोलुप्त
अलोलुप्यध्वम्
उत्तम  एकवचनम्
अलुम्पम्
अलुम्पे
अलुप्ये
अलोपयम्
अलोपये
अलोप्ये
अलुलुप्सम्
अलुलुप्से
अलुलुप्स्ये
अलोलुप्ये
अलोलुप्ये
अलोलुपम्
अलोलुप्ये
उत्तम  द्विवचनम्
अलुम्पाव
अलुम्पावहि
अलुप्यावहि
अलोपयाव
अलोपयावहि
अलोप्यावहि
अलुलुप्साव
अलुलुप्सावहि
अलुलुप्स्यावहि
अलोलुप्यावहि
अलोलुप्यावहि
अलोलुप्व
अलोलुप्यावहि
उत्तम  बहुवचनम्
अलुम्पाम
अलुम्पामहि
अलुप्यामहि
अलोपयाम
अलोपयामहि
अलोप्यामहि
अलुलुप्साम
अलुलुप्सामहि
अलुलुप्स्यामहि
अलोलुप्यामहि
अलोलुप्यामहि
अलोलुप्म
अलोलुप्यामहि
प्रथम पुरुषः  एकवचनम्
अलुम्पत् / अलुम्पद्
अलुलुप्सत् / अलुलुप्सद्
अलोलुपीत् / अलोलुपीद् / अलोलोप् / अलोलोब्
प्रथमा  द्विवचनम्
अलुलुप्स्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अलोलुपीः / अलोलोप् / अलोलोब्
मध्यम पुरुषः  द्विवचनम्
अलुलुप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलुलुप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्