लुन्थ् - लुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
लुन्थति
लुलुन्थ
लुन्थिता
लुन्थिष्यति
लुन्थतात् / लुन्थताद् / लुन्थतु
अलुन्थत् / अलुन्थद्
लुन्थेत् / लुन्थेद्
लुन्थ्यात् / लुन्थ्याद्
अलुन्थीत् / अलुन्थीद्
अलुन्थिष्यत् / अलुन्थिष्यद्
प्रथम  द्विवचनम्
लुन्थतः
लुलुन्थतुः
लुन्थितारौ
लुन्थिष्यतः
लुन्थताम्
अलुन्थताम्
लुन्थेताम्
लुन्थ्यास्ताम्
अलुन्थिष्टाम्
अलुन्थिष्यताम्
प्रथम  बहुवचनम्
लुन्थन्ति
लुलुन्थुः
लुन्थितारः
लुन्थिष्यन्ति
लुन्थन्तु
अलुन्थन्
लुन्थेयुः
लुन्थ्यासुः
अलुन्थिषुः
अलुन्थिष्यन्
मध्यम  एकवचनम्
लुन्थसि
लुलुन्थिथ
लुन्थितासि
लुन्थिष्यसि
लुन्थतात् / लुन्थताद् / लुन्थ
अलुन्थः
लुन्थेः
लुन्थ्याः
अलुन्थीः
अलुन्थिष्यः
मध्यम  द्विवचनम्
लुन्थथः
लुलुन्थथुः
लुन्थितास्थः
लुन्थिष्यथः
लुन्थतम्
अलुन्थतम्
लुन्थेतम्
लुन्थ्यास्तम्
अलुन्थिष्टम्
अलुन्थिष्यतम्
मध्यम  बहुवचनम्
लुन्थथ
लुलुन्थ
लुन्थितास्थ
लुन्थिष्यथ
लुन्थत
अलुन्थत
लुन्थेत
लुन्थ्यास्त
अलुन्थिष्ट
अलुन्थिष्यत
उत्तम  एकवचनम्
लुन्थामि
लुलुन्थ
लुन्थितास्मि
लुन्थिष्यामि
लुन्थानि
अलुन्थम्
लुन्थेयम्
लुन्थ्यासम्
अलुन्थिषम्
अलुन्थिष्यम्
उत्तम  द्विवचनम्
लुन्थावः
लुलुन्थिव
लुन्थितास्वः
लुन्थिष्यावः
लुन्थाव
अलुन्थाव
लुन्थेव
लुन्थ्यास्व
अलुन्थिष्व
अलुन्थिष्याव
उत्तम  बहुवचनम्
लुन्थामः
लुलुन्थिम
लुन्थितास्मः
लुन्थिष्यामः
लुन्थाम
अलुन्थाम
लुन्थेम
लुन्थ्यास्म
अलुन्थिष्म
अलुन्थिष्याम
प्रथम पुरुषः  एकवचनम्
लुन्थतात् / लुन्थताद् / लुन्थतु
अलुन्थत् / अलुन्थद्
लुन्थेत् / लुन्थेद्
लुन्थ्यात् / लुन्थ्याद्
अलुन्थीत् / अलुन्थीद्
अलुन्थिष्यत् / अलुन्थिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुन्थतात् / लुन्थताद् / लुन्थ
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्