लुठ् - लुठँ संश्लेषणे इत्येके तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
लुठिता
पठिता
लोभिता / लोब्धा
कोषिता
प्रथम पुरुषः  द्विवचनम्
लुठितारौ
पठितारौ
लोभितारौ / लोब्धारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
लुठितारः
पठितारः
लोभितारः / लोब्धारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
लुठितासि
पठितासि
लोभितासि / लोब्धासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
लुठितास्थः
पठितास्थः
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
लुठितास्थ
पठितास्थ
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
लुठितास्मि
पठितास्मि
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
लुठितास्वः
पठितास्वः
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
लुठितास्मः
पठितास्मः
लोभितास्मः / लोब्धास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
लोभितारौ / लोब्धारौ
प्रथम पुरुषः  बहुवचनम्
लोभितारः / लोब्धारः
मध्यम पुरुषः  एकवचनम्
लोभितासि / लोब्धासि
मध्यम पुरुषः  द्विवचनम्
लोभितास्थः / लोब्धास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
लोभितास्थ / लोब्धास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
लोभितास्मि / लोब्धास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
लोभितास्वः / लोब्धास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
लोभितास्मः / लोब्धास्मः
कोषितास्मः