लुठ् - लुठँ - संश्लेषणे इत्येके तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लुठति
लुठ्यते
लुलोठ
लुलुठे
लुठिता
लुठिता
लुठिष्यति
लुठिष्यते
लुठतात् / लुठताद् / लुठतु
लुठ्यताम्
अलुठत् / अलुठद्
अलुठ्यत
लुठेत् / लुठेद्
लुठ्येत
लुठ्यात् / लुठ्याद्
लुठिषीष्ट
अलुठीत् / अलुठीद्
अलोठि
अलुठिष्यत् / अलुठिष्यद्
अलुठिष्यत
प्रथम  द्विवचनम्
लुठतः
लुठ्येते
लुलुठतुः
लुलुठाते
लुठितारौ
लुठितारौ
लुठिष्यतः
लुठिष्येते
लुठताम्
लुठ्येताम्
अलुठताम्
अलुठ्येताम्
लुठेताम्
लुठ्येयाताम्
लुठ्यास्ताम्
लुठिषीयास्ताम्
अलुठिष्टाम्
अलुठिषाताम्
अलुठिष्यताम्
अलुठिष्येताम्
प्रथम  बहुवचनम्
लुठन्ति
लुठ्यन्ते
लुलुठुः
लुलुठिरे
लुठितारः
लुठितारः
लुठिष्यन्ति
लुठिष्यन्ते
लुठन्तु
लुठ्यन्ताम्
अलुठन्
अलुठ्यन्त
लुठेयुः
लुठ्येरन्
लुठ्यासुः
लुठिषीरन्
अलुठिषुः
अलुठिषत
अलुठिष्यन्
अलुठिष्यन्त
मध्यम  एकवचनम्
लुठसि
लुठ्यसे
लुलुठिथ
लुलुठिषे
लुठितासि
लुठितासे
लुठिष्यसि
लुठिष्यसे
लुठतात् / लुठताद् / लुठ
लुठ्यस्व
अलुठः
अलुठ्यथाः
लुठेः
लुठ्येथाः
लुठ्याः
लुठिषीष्ठाः
अलुठीः
अलुठिष्ठाः
अलुठिष्यः
अलुठिष्यथाः
मध्यम  द्विवचनम्
लुठथः
लुठ्येथे
लुलुठथुः
लुलुठाथे
लुठितास्थः
लुठितासाथे
लुठिष्यथः
लुठिष्येथे
लुठतम्
लुठ्येथाम्
अलुठतम्
अलुठ्येथाम्
लुठेतम्
लुठ्येयाथाम्
लुठ्यास्तम्
लुठिषीयास्थाम्
अलुठिष्टम्
अलुठिषाथाम्
अलुठिष्यतम्
अलुठिष्येथाम्
मध्यम  बहुवचनम्
लुठथ
लुठ्यध्वे
लुलुठ
लुलुठिध्वे
लुठितास्थ
लुठिताध्वे
लुठिष्यथ
लुठिष्यध्वे
लुठत
लुठ्यध्वम्
अलुठत
अलुठ्यध्वम्
लुठेत
लुठ्येध्वम्
लुठ्यास्त
लुठिषीध्वम्
अलुठिष्ट
अलुठिढ्वम्
अलुठिष्यत
अलुठिष्यध्वम्
उत्तम  एकवचनम्
लुठामि
लुठ्ये
लुलोठ
लुलुठे
लुठितास्मि
लुठिताहे
लुठिष्यामि
लुठिष्ये
लुठानि
लुठ्यै
अलुठम्
अलुठ्ये
लुठेयम्
लुठ्येय
लुठ्यासम्
लुठिषीय
अलुठिषम्
अलुठिषि
अलुठिष्यम्
अलुठिष्ये
उत्तम  द्विवचनम्
लुठावः
लुठ्यावहे
लुलुठिव
लुलुठिवहे
लुठितास्वः
लुठितास्वहे
लुठिष्यावः
लुठिष्यावहे
लुठाव
लुठ्यावहै
अलुठाव
अलुठ्यावहि
लुठेव
लुठ्येवहि
लुठ्यास्व
लुठिषीवहि
अलुठिष्व
अलुठिष्वहि
अलुठिष्याव
अलुठिष्यावहि
उत्तम  बहुवचनम्
लुठामः
लुठ्यामहे
लुलुठिम
लुलुठिमहे
लुठितास्मः
लुठितास्महे
लुठिष्यामः
लुठिष्यामहे
लुठाम
लुठ्यामहै
अलुठाम
अलुठ्यामहि
लुठेम
लुठ्येमहि
लुठ्यास्म
लुठिषीमहि
अलुठिष्म
अलुठिष्महि
अलुठिष्याम
अलुठिष्यामहि
प्रथम पुरुषः  एकवचनम्
लुठतात् / लुठताद् / लुठतु
अलुठत् / अलुठद्
लुठ्यात् / लुठ्याद्
अलुठीत् / अलुठीद्
अलुठिष्यत् / अलुठिष्यद्
प्रथमा  द्विवचनम्
अलुठिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुठतात् / लुठताद् / लुठ
मध्यम पुरुषः  द्विवचनम्
अलुठिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलुठिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्