ली - लीङ् श्लेषणे दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
लासीष्ट / लेषीष्ट
क्रेषीष्ट
नेषीष्ट
मासीष्ट
दासीष्ट
प्रथम पुरुषः  द्विवचनम्
लासीयास्ताम् / लेषीयास्ताम्
क्रेषीयास्ताम्
नेषीयास्ताम्
मासीयास्ताम्
दासीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
लासीरन् / लेषीरन्
क्रेषीरन्
नेषीरन्
मासीरन्
दासीरन्
मध्यम पुरुषः  एकवचनम्
लासीष्ठाः / लेषीष्ठाः
क्रेषीष्ठाः
नेषीष्ठाः
मासीष्ठाः
दासीष्ठाः
मध्यम पुरुषः  द्विवचनम्
लासीयास्थाम् / लेषीयास्थाम्
क्रेषीयास्थाम्
नेषीयास्थाम्
मासीयास्थाम्
दासीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
लासीध्वम् / लेषीढ्वम्
क्रेषीढ्वम्
नेषीढ्वम्
मासीध्वम्
दासीध्वम्
उत्तम पुरुषः  एकवचनम्
लासीय / लेषीय
क्रेषीय
नेषीय
मासीय
दासीय
उत्तम पुरुषः  द्विवचनम्
लासीवहि / लेषीवहि
क्रेषीवहि
नेषीवहि
मासीवहि
दासीवहि
उत्तम पुरुषः  बहुवचनम्
लासीमहि / लेषीमहि
क्रेषीमहि
नेषीमहि
मासीमहि
दासीमहि
प्रथम पुरुषः  एकवचनम्
लासीष्ट / लेषीष्ट
नेषीष्ट
दासीष्ट
प्रथम पुरुषः  द्विवचनम्
लासीयास्ताम् / लेषीयास्ताम्
क्रेषीयास्ताम्
नेषीयास्ताम्
दासीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
लासीरन् / लेषीरन्
नेषीरन्
दासीरन्
मध्यम पुरुषः  एकवचनम्
लासीष्ठाः / लेषीष्ठाः
नेषीष्ठाः
दासीष्ठाः
मध्यम पुरुषः  द्विवचनम्
लासीयास्थाम् / लेषीयास्थाम्
क्रेषीयास्थाम्
नेषीयास्थाम्
दासीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
लासीध्वम् / लेषीढ्वम्
नेषीढ्वम्
दासीध्वम्
उत्तम पुरुषः  एकवचनम्
लासीय / लेषीय
दासीय
उत्तम पुरुषः  द्विवचनम्
लासीवहि / लेषीवहि
नेषीवहि
दासीवहि
उत्तम पुरुषः  बहुवचनम्
लासीमहि / लेषीमहि
नेषीमहि
दासीमहि