लिह् - लिहँ - आस्वादने अदादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः


 
प्रथम  एकवचनम्
लिह्यात् / लिह्याद्
लिहीत
लिह्येत
लेहयेत् / लेहयेद्
लेहयेत
लेह्येत
लिलिक्षेत् / लिलिक्षेद्
लिलिक्षेत
लिलिक्ष्येत
लेलिह्येत
लेलिह्येत
लेलिह्यात् / लेलिह्याद्
लेलिह्येत
प्रथम  द्विवचनम्
लिह्याताम्
लिहीयाताम्
लिह्येयाताम्
लेहयेताम्
लेहयेयाताम्
लेह्येयाताम्
लिलिक्षेताम्
लिलिक्षेयाताम्
लिलिक्ष्येयाताम्
लेलिह्येयाताम्
लेलिह्येयाताम्
लेलिह्याताम्
लेलिह्येयाताम्
प्रथम  बहुवचनम्
लिह्युः
लिहीरन्
लिह्येरन्
लेहयेयुः
लेहयेरन्
लेह्येरन्
लिलिक्षेयुः
लिलिक्षेरन्
लिलिक्ष्येरन्
लेलिह्येरन्
लेलिह्येरन्
लेलिह्युः
लेलिह्येरन्
मध्यम  एकवचनम्
लिह्याः
लिहीथाः
लिह्येथाः
लेहयेः
लेहयेथाः
लेह्येथाः
लिलिक्षेः
लिलिक्षेथाः
लिलिक्ष्येथाः
लेलिह्येथाः
लेलिह्येथाः
लेलिह्याः
लेलिह्येथाः
मध्यम  द्विवचनम्
लिह्यातम्
लिहीयाथाम्
लिह्येयाथाम्
लेहयेतम्
लेहयेयाथाम्
लेह्येयाथाम्
लिलिक्षेतम्
लिलिक्षेयाथाम्
लिलिक्ष्येयाथाम्
लेलिह्येयाथाम्
लेलिह्येयाथाम्
लेलिह्यातम्
लेलिह्येयाथाम्
मध्यम  बहुवचनम्
लिह्यात
लिहीध्वम्
लिह्येध्वम्
लेहयेत
लेहयेध्वम्
लेह्येध्वम्
लिलिक्षेत
लिलिक्षेध्वम्
लिलिक्ष्येध्वम्
लेलिह्येध्वम्
लेलिह्येध्वम्
लेलिह्यात
लेलिह्येध्वम्
उत्तम  एकवचनम्
लिह्याम्
लिहीय
लिह्येय
लेहयेयम्
लेहयेय
लेह्येय
लिलिक्षेयम्
लिलिक्षेय
लिलिक्ष्येय
लेलिह्येय
लेलिह्येय
लेलिह्याम्
लेलिह्येय
उत्तम  द्विवचनम्
लिह्याव
लिहीवहि
लिह्येवहि
लेहयेव
लेहयेवहि
लेह्येवहि
लिलिक्षेव
लिलिक्षेवहि
लिलिक्ष्येवहि
लेलिह्येवहि
लेलिह्येवहि
लेलिह्याव
लेलिह्येवहि
उत्तम  बहुवचनम्
लिह्याम
लिहीमहि
लिह्येमहि
लेहयेम
लेहयेमहि
लेह्येमहि
लिलिक्षेम
लिलिक्षेमहि
लिलिक्ष्येमहि
लेलिह्येमहि
लेलिह्येमहि
लेलिह्याम
लेलिह्येमहि
प्रथम पुरुषः  एकवचनम्
लिह्यात् / लिह्याद्
लिलिक्षेत् / लिलिक्षेद्
लेलिह्यात् / लेलिह्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्