लिप् - लिपँ - उपदेहे तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लिम्पति
लिम्पते
लिप्यते
लिलेप
लिलिपे
लिलिपे
लेप्ता
लेप्ता
लेप्ता
लेप्स्यति
लेप्स्यते
लेप्स्यते
लिम्पतात् / लिम्पताद् / लिम्पतु
लिम्पताम्
लिप्यताम्
अलिम्पत् / अलिम्पद्
अलिम्पत
अलिप्यत
लिम्पेत् / लिम्पेद्
लिम्पेत
लिप्येत
लिप्यात् / लिप्याद्
लिप्सीष्ट
लिप्सीष्ट
अलिपत् / अलिपद्
अलिपत / अलिप्त
अलिप / अलेपि
अलेप्स्यत् / अलेप्स्यद्
अलेप्स्यत
अलेप्स्यत
प्रथम  द्विवचनम्
लिम्पतः
लिम्पेते
लिप्येते
लिलिपतुः
लिलिपाते
लिलिपाते
लेप्तारौ
लेप्तारौ
लेप्तारौ
लेप्स्यतः
लेप्स्येते
लेप्स्येते
लिम्पताम्
लिम्पेताम्
लिप्येताम्
अलिम्पताम्
अलिम्पेताम्
अलिप्येताम्
लिम्पेताम्
लिम्पेयाताम्
लिप्येयाताम्
लिप्यास्ताम्
लिप्सीयास्ताम्
लिप्सीयास्ताम्
अलिपताम्
अलिपेताम् / अलिप्साताम्
अलिपेताम् / अलिप्साताम्
अलेप्स्यताम्
अलेप्स्येताम्
अलेप्स्येताम्
प्रथम  बहुवचनम्
लिम्पन्ति
लिम्पन्ते
लिप्यन्ते
लिलिपुः
लिलिपिरे
लिलिपिरे
लेप्तारः
लेप्तारः
लेप्तारः
लेप्स्यन्ति
लेप्स्यन्ते
लेप्स्यन्ते
लिम्पन्तु
लिम्पन्ताम्
लिप्यन्ताम्
अलिम्पन्
अलिम्पन्त
अलिप्यन्त
लिम्पेयुः
लिम्पेरन्
लिप्येरन्
लिप्यासुः
लिप्सीरन्
लिप्सीरन्
अलिपन्
अलिपन्त / अलिप्सत
अलिपन्त / अलिप्सत
अलेप्स्यन्
अलेप्स्यन्त
अलेप्स्यन्त
मध्यम  एकवचनम्
लिम्पसि
लिम्पसे
लिप्यसे
लिलेपिथ
लिलिपिषे
लिलिपिषे
लेप्तासि
लेप्तासे
लेप्तासे
लेप्स्यसि
लेप्स्यसे
लेप्स्यसे
लिम्पतात् / लिम्पताद् / लिम्प
लिम्पस्व
लिप्यस्व
अलिम्पः
अलिम्पथाः
अलिप्यथाः
लिम्पेः
लिम्पेथाः
लिप्येथाः
लिप्याः
लिप्सीष्ठाः
लिप्सीष्ठाः
अलिपः
अलिपथाः / अलिप्थाः
अलिपथाः / अलिप्थाः
अलेप्स्यः
अलेप्स्यथाः
अलेप्स्यथाः
मध्यम  द्विवचनम्
लिम्पथः
लिम्पेथे
लिप्येथे
लिलिपथुः
लिलिपाथे
लिलिपाथे
लेप्तास्थः
लेप्तासाथे
लेप्तासाथे
लेप्स्यथः
लेप्स्येथे
लेप्स्येथे
लिम्पतम्
लिम्पेथाम्
लिप्येथाम्
अलिम्पतम्
अलिम्पेथाम्
अलिप्येथाम्
लिम्पेतम्
लिम्पेयाथाम्
लिप्येयाथाम्
लिप्यास्तम्
लिप्सीयास्थाम्
लिप्सीयास्थाम्
अलिपतम्
अलिपेथाम् / अलिप्साथाम्
अलिपेथाम् / अलिप्साथाम्
अलेप्स्यतम्
अलेप्स्येथाम्
अलेप्स्येथाम्
मध्यम  बहुवचनम्
लिम्पथ
लिम्पध्वे
लिप्यध्वे
लिलिप
लिलिपिध्वे
लिलिपिध्वे
लेप्तास्थ
लेप्ताध्वे
लेप्ताध्वे
लेप्स्यथ
लेप्स्यध्वे
लेप्स्यध्वे
लिम्पत
लिम्पध्वम्
लिप्यध्वम्
अलिम्पत
अलिम्पध्वम्
अलिप्यध्वम्
लिम्पेत
लिम्पेध्वम्
लिप्येध्वम्
लिप्यास्त
लिप्सीध्वम्
लिप्सीध्वम्
अलिपत
अलिपध्वम् / अलिब्ध्वम्
अलिपध्वम् / अलिब्ध्वम्
अलेप्स्यत
अलेप्स्यध्वम्
अलेप्स्यध्वम्
उत्तम  एकवचनम्
लिम्पामि
लिम्पे
लिप्ये
लिलेप
लिलिपे
लिलिपे
लेप्तास्मि
लेप्ताहे
लेप्ताहे
लेप्स्यामि
लेप्स्ये
लेप्स्ये
लिम्पानि
लिम्पै
लिप्यै
अलिम्पम्
अलिम्पे
अलिप्ये
लिम्पेयम्
लिम्पेय
लिप्येय
लिप्यासम्
लिप्सीय
लिप्सीय
अलिपम्
अलिपे / अलिप्सि
अलिपे / अलिप्सि
अलेप्स्यम्
अलेप्स्ये
अलेप्स्ये
उत्तम  द्विवचनम्
लिम्पावः
लिम्पावहे
लिप्यावहे
लिलिपिव
लिलिपिवहे
लिलिपिवहे
लेप्तास्वः
लेप्तास्वहे
लेप्तास्वहे
लेप्स्यावः
लेप्स्यावहे
लेप्स्यावहे
लिम्पाव
लिम्पावहै
लिप्यावहै
अलिम्पाव
अलिम्पावहि
अलिप्यावहि
लिम्पेव
लिम्पेवहि
लिप्येवहि
लिप्यास्व
लिप्सीवहि
लिप्सीवहि
अलिपाव
अलिपावहि / अलिप्स्वहि
अलिपावहि / अलिप्स्वहि
अलेप्स्याव
अलेप्स्यावहि
अलेप्स्यावहि
उत्तम  बहुवचनम्
लिम्पामः
लिम्पामहे
लिप्यामहे
लिलिपिम
लिलिपिमहे
लिलिपिमहे
लेप्तास्मः
लेप्तास्महे
लेप्तास्महे
लेप्स्यामः
लेप्स्यामहे
लेप्स्यामहे
लिम्पाम
लिम्पामहै
लिप्यामहै
अलिम्पाम
अलिम्पामहि
अलिप्यामहि
लिम्पेम
लिम्पेमहि
लिप्येमहि
लिप्यास्म
लिप्सीमहि
लिप्सीमहि
अलिपाम
अलिपामहि / अलिप्स्महि
अलिपामहि / अलिप्स्महि
अलेप्स्याम
अलेप्स्यामहि
अलेप्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
लिम्पतात् / लिम्पताद् / लिम्पतु
अलिम्पत् / अलिम्पद्
लिम्पेत् / लिम्पेद्
लिप्यात् / लिप्याद्
अलिपत् / अलिपद्
अलेप्स्यत् / अलेप्स्यद्
प्रथमा  द्विवचनम्
अलिपेताम् / अलिप्साताम्
अलिपेताम् / अलिप्साताम्
अलेप्स्येताम्
अलेप्स्येताम्
प्रथमा  बहुवचनम्
अलिपन्त / अलिप्सत
अलिपन्त / अलिप्सत
मध्यम पुरुषः  एकवचनम्
लिम्पतात् / लिम्पताद् / लिम्प
अलिपथाः / अलिप्थाः
अलिपथाः / अलिप्थाः
मध्यम पुरुषः  द्विवचनम्
अलिपेथाम् / अलिप्साथाम्
अलिपेथाम् / अलिप्साथाम्
अलेप्स्येथाम्
अलेप्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलिपध्वम् / अलिब्ध्वम्
अलिपध्वम् / अलिब्ध्वम्
अलेप्स्यध्वम्
अलेप्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अलिपे / अलिप्सि
अलिपे / अलिप्सि
उत्तम पुरुषः  द्विवचनम्
अलिपावहि / अलिप्स्वहि
अलिपावहि / अलिप्स्वहि
उत्तम पुरुषः  बहुवचनम्
अलिपामहि / अलिप्स्महि
अलिपामहि / अलिप्स्महि