लिङ्ग् - लिगिँ - गत्यर्थाः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
लिङ्गेत् / लिङ्गेद्
लिङ्ग्येत
लिङ्गयेत् / लिङ्गयेद्
लिङ्गयेत
लिङ्ग्येत
लिलिङ्गिषेत् / लिलिङ्गिषेद्
लिलिङ्गिष्येत
लेलिङ्ग्येत
लेलिङ्ग्येत
लेलिङ्ग्यात् / लेलिङ्ग्याद्
लेलिङ्ग्येत
प्रथम  द्विवचनम्
लिङ्गेताम्
लिङ्ग्येयाताम्
लिङ्गयेताम्
लिङ्गयेयाताम्
लिङ्ग्येयाताम्
लिलिङ्गिषेताम्
लिलिङ्गिष्येयाताम्
लेलिङ्ग्येयाताम्
लेलिङ्ग्येयाताम्
लेलिङ्ग्याताम्
लेलिङ्ग्येयाताम्
प्रथम  बहुवचनम्
लिङ्गेयुः
लिङ्ग्येरन्
लिङ्गयेयुः
लिङ्गयेरन्
लिङ्ग्येरन्
लिलिङ्गिषेयुः
लिलिङ्गिष्येरन्
लेलिङ्ग्येरन्
लेलिङ्ग्येरन्
लेलिङ्ग्युः
लेलिङ्ग्येरन्
मध्यम  एकवचनम्
लिङ्गेः
लिङ्ग्येथाः
लिङ्गयेः
लिङ्गयेथाः
लिङ्ग्येथाः
लिलिङ्गिषेः
लिलिङ्गिष्येथाः
लेलिङ्ग्येथाः
लेलिङ्ग्येथाः
लेलिङ्ग्याः
लेलिङ्ग्येथाः
मध्यम  द्विवचनम्
लिङ्गेतम्
लिङ्ग्येयाथाम्
लिङ्गयेतम्
लिङ्गयेयाथाम्
लिङ्ग्येयाथाम्
लिलिङ्गिषेतम्
लिलिङ्गिष्येयाथाम्
लेलिङ्ग्येयाथाम्
लेलिङ्ग्येयाथाम्
लेलिङ्ग्यातम्
लेलिङ्ग्येयाथाम्
मध्यम  बहुवचनम्
लिङ्गेत
लिङ्ग्येध्वम्
लिङ्गयेत
लिङ्गयेध्वम्
लिङ्ग्येध्वम्
लिलिङ्गिषेत
लिलिङ्गिष्येध्वम्
लेलिङ्ग्येध्वम्
लेलिङ्ग्येध्वम्
लेलिङ्ग्यात
लेलिङ्ग्येध्वम्
उत्तम  एकवचनम्
लिङ्गेयम्
लिङ्ग्येय
लिङ्गयेयम्
लिङ्गयेय
लिङ्ग्येय
लिलिङ्गिषेयम्
लिलिङ्गिष्येय
लेलिङ्ग्येय
लेलिङ्ग्येय
लेलिङ्ग्याम्
लेलिङ्ग्येय
उत्तम  द्विवचनम्
लिङ्गेव
लिङ्ग्येवहि
लिङ्गयेव
लिङ्गयेवहि
लिङ्ग्येवहि
लिलिङ्गिषेव
लिलिङ्गिष्येवहि
लेलिङ्ग्येवहि
लेलिङ्ग्येवहि
लेलिङ्ग्याव
लेलिङ्ग्येवहि
उत्तम  बहुवचनम्
लिङ्गेम
लिङ्ग्येमहि
लिङ्गयेम
लिङ्गयेमहि
लिङ्ग्येमहि
लिलिङ्गिषेम
लिलिङ्गिष्येमहि
लेलिङ्ग्येमहि
लेलिङ्ग्येमहि
लेलिङ्ग्याम
लेलिङ्ग्येमहि
प्रथम पुरुषः  एकवचनम्
लिङ्गेत् / लिङ्गेद्
लिलिङ्गिषेत् / लिलिङ्गिषेद्
लेलिङ्ग्यात् / लेलिङ्ग्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्