लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
लेखिता
लेखिता
लेखयिता
लेखयिता
लेखिता / लेखयिता
लिलिखिषिता / लिलेखिषिता
लिलिखिषिता / लिलेखिषिता
लेलिखिता
लेलिखिता
लेलेखिता
लेलेखिता
प्रथम  द्विवचनम्
लेखितारौ
लेखितारौ
लेखयितारौ
लेखयितारौ
लेखितारौ / लेखयितारौ
लिलिखिषितारौ / लिलेखिषितारौ
लिलिखिषितारौ / लिलेखिषितारौ
लेलिखितारौ
लेलिखितारौ
लेलेखितारौ
लेलेखितारौ
प्रथम  बहुवचनम्
लेखितारः
लेखितारः
लेखयितारः
लेखयितारः
लेखितारः / लेखयितारः
लिलिखिषितारः / लिलेखिषितारः
लिलिखिषितारः / लिलेखिषितारः
लेलिखितारः
लेलिखितारः
लेलेखितारः
लेलेखितारः
मध्यम  एकवचनम्
लेखितासि
लेखितासे
लेखयितासि
लेखयितासे
लेखितासे / लेखयितासे
लिलिखिषितासि / लिलेखिषितासि
लिलिखिषितासे / लिलेखिषितासे
लेलिखितासे
लेलिखितासे
लेलेखितासि
लेलेखितासे
मध्यम  द्विवचनम्
लेखितास्थः
लेखितासाथे
लेखयितास्थः
लेखयितासाथे
लेखितासाथे / लेखयितासाथे
लिलिखिषितास्थः / लिलेखिषितास्थः
लिलिखिषितासाथे / लिलेखिषितासाथे
लेलिखितासाथे
लेलिखितासाथे
लेलेखितास्थः
लेलेखितासाथे
मध्यम  बहुवचनम्
लेखितास्थ
लेखिताध्वे
लेखयितास्थ
लेखयिताध्वे
लेखिताध्वे / लेखयिताध्वे
लिलिखिषितास्थ / लिलेखिषितास्थ
लिलिखिषिताध्वे / लिलेखिषिताध्वे
लेलिखिताध्वे
लेलिखिताध्वे
लेलेखितास्थ
लेलेखिताध्वे
उत्तम  एकवचनम्
लेखितास्मि
लेखिताहे
लेखयितास्मि
लेखयिताहे
लेखिताहे / लेखयिताहे
लिलिखिषितास्मि / लिलेखिषितास्मि
लिलिखिषिताहे / लिलेखिषिताहे
लेलिखिताहे
लेलिखिताहे
लेलेखितास्मि
लेलेखिताहे
उत्तम  द्विवचनम्
लेखितास्वः
लेखितास्वहे
लेखयितास्वः
लेखयितास्वहे
लेखितास्वहे / लेखयितास्वहे
लिलिखिषितास्वः / लिलेखिषितास्वः
लिलिखिषितास्वहे / लिलेखिषितास्वहे
लेलिखितास्वहे
लेलिखितास्वहे
लेलेखितास्वः
लेलेखितास्वहे
उत्तम  बहुवचनम्
लेखितास्मः
लेखितास्महे
लेखयितास्मः
लेखयितास्महे
लेखितास्महे / लेखयितास्महे
लिलिखिषितास्मः / लिलेखिषितास्मः
लिलिखिषितास्महे / लिलेखिषितास्महे
लेलिखितास्महे
लेलिखितास्महे
लेलेखितास्मः
लेलेखितास्महे
प्रथम पुरुषः  एकवचनम्
लिलिखिषिता / लिलेखिषिता
लिलिखिषिता / लिलेखिषिता
प्रथमा  द्विवचनम्
लेखितारौ / लेखयितारौ
लिलिखिषितारौ / लिलेखिषितारौ
लिलिखिषितारौ / लिलेखिषितारौ
प्रथमा  बहुवचनम्
लेखितारः / लेखयितारः
लिलिखिषितारः / लिलेखिषितारः
लिलिखिषितारः / लिलेखिषितारः
मध्यम पुरुषः  एकवचनम्
लेखितासे / लेखयितासे
लिलिखिषितासि / लिलेखिषितासि
लिलिखिषितासे / लिलेखिषितासे
मध्यम पुरुषः  द्विवचनम्
लेखितासाथे / लेखयितासाथे
लिलिखिषितास्थः / लिलेखिषितास्थः
लिलिखिषितासाथे / लिलेखिषितासाथे
मध्यम पुरुषः  बहुवचनम्
लेखिताध्वे / लेखयिताध्वे
लिलिखिषितास्थ / लिलेखिषितास्थ
लिलिखिषिताध्वे / लिलेखिषिताध्वे
उत्तम पुरुषः  एकवचनम्
लेखिताहे / लेखयिताहे
लिलिखिषितास्मि / लिलेखिषितास्मि
लिलिखिषिताहे / लिलेखिषिताहे
उत्तम पुरुषः  द्विवचनम्
लेखितास्वहे / लेखयितास्वहे
लिलिखिषितास्वः / लिलेखिषितास्वः
लिलिखिषितास्वहे / लिलेखिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
लेखितास्महे / लेखयितास्महे
लिलिखिषितास्मः / लिलेखिषितास्मः
लिलिखिषितास्महे / लिलेखिषितास्महे