लिख् - लिखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
लेखति
लिख्यते
लेखयति
लेखयते
लेख्यते
लिलिखिषति / लिलेखिषति
लिलिखिष्यते / लिलेखिष्यते
लेलिख्यते
लेलिख्यते
लेलिखीति / लेलेक्ति
लेलिख्यते
प्रथम  द्विवचनम्
लेखतः
लिख्येते
लेखयतः
लेखयेते
लेख्येते
लिलिखिषतः / लिलेखिषतः
लिलिखिष्येते / लिलेखिष्येते
लेलिख्येते
लेलिख्येते
लेलिक्तः
लेलिख्येते
प्रथम  बहुवचनम्
लेखन्ति
लिख्यन्ते
लेखयन्ति
लेखयन्ते
लेख्यन्ते
लिलिखिषन्ति / लिलेखिषन्ति
लिलिखिष्यन्ते / लिलेखिष्यन्ते
लेलिख्यन्ते
लेलिख्यन्ते
लेलिखति
लेलिख्यन्ते
मध्यम  एकवचनम्
लेखसि
लिख्यसे
लेखयसि
लेखयसे
लेख्यसे
लिलिखिषसि / लिलेखिषसि
लिलिखिष्यसे / लिलेखिष्यसे
लेलिख्यसे
लेलिख्यसे
लेलिखीषि / लेलेक्षि
लेलिख्यसे
मध्यम  द्विवचनम्
लेखथः
लिख्येथे
लेखयथः
लेखयेथे
लेख्येथे
लिलिखिषथः / लिलेखिषथः
लिलिखिष्येथे / लिलेखिष्येथे
लेलिख्येथे
लेलिख्येथे
लेलिक्थः
लेलिख्येथे
मध्यम  बहुवचनम्
लेखथ
लिख्यध्वे
लेखयथ
लेखयध्वे
लेख्यध्वे
लिलिखिषथ / लिलेखिषथ
लिलिखिष्यध्वे / लिलेखिष्यध्वे
लेलिख्यध्वे
लेलिख्यध्वे
लेलिक्थ
लेलिख्यध्वे
उत्तम  एकवचनम्
लेखामि
लिख्ये
लेखयामि
लेखये
लेख्ये
लिलिखिषामि / लिलेखिषामि
लिलिखिष्ये / लिलेखिष्ये
लेलिख्ये
लेलिख्ये
लेलिखीमि / लेलेख्मि
लेलिख्ये
उत्तम  द्विवचनम्
लेखावः
लिख्यावहे
लेखयावः
लेखयावहे
लेख्यावहे
लिलिखिषावः / लिलेखिषावः
लिलिखिष्यावहे / लिलेखिष्यावहे
लेलिख्यावहे
लेलिख्यावहे
लेलिख्वः
लेलिख्यावहे
उत्तम  बहुवचनम्
लेखामः
लिख्यामहे
लेखयामः
लेखयामहे
लेख्यामहे
लिलिखिषामः / लिलेखिषामः
लिलिखिष्यामहे / लिलेखिष्यामहे
लेलिख्यामहे
लेलिख्यामहे
लेलिख्मः
लेलिख्यामहे
प्रथम पुरुषः  एकवचनम्
लिलिखिषति / लिलेखिषति
लिलिखिष्यते / लिलेखिष्यते
प्रथमा  द्विवचनम्
लिलिखिषतः / लिलेखिषतः
लिलिखिष्येते / लिलेखिष्येते
प्रथमा  बहुवचनम्
लिलिखिषन्ति / लिलेखिषन्ति
लिलिखिष्यन्ते / लिलेखिष्यन्ते
मध्यम पुरुषः  एकवचनम्
लिलिखिषसि / लिलेखिषसि
लिलिखिष्यसे / लिलेखिष्यसे
मध्यम पुरुषः  द्विवचनम्
लिलिखिषथः / लिलेखिषथः
लिलिखिष्येथे / लिलेखिष्येथे
मध्यम पुरुषः  बहुवचनम्
लिलिखिषथ / लिलेखिषथ
लिलिखिष्यध्वे / लिलेखिष्यध्वे
उत्तम पुरुषः  एकवचनम्
लिलिखिषामि / लिलेखिषामि
लिलिखिष्ये / लिलेखिष्ये
उत्तम पुरुषः  द्विवचनम्
लिलिखिषावः / लिलेखिषावः
लिलिखिष्यावहे / लिलेखिष्यावहे
उत्तम पुरुषः  बहुवचनम्
लिलिखिषामः / लिलेखिषामः
लिलिखिष्यामहे / लिलेखिष्यामहे