लाघ् - लाघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अलाघिष्ट
अलाघि
अलीलघत् / अलीलघद्
अलीलघत
अलाघि
अलिलाघिषिष्ट
अलिलाघिषि
अलालाघिष्ट
अलालाघि
अलालाघीत् / अलालाघीद्
अलालाघि
प्रथम  द्विवचनम्
अलाघिषाताम्
अलाघिषाताम्
अलीलघताम्
अलीलघेताम्
अलाघिषाताम् / अलाघयिषाताम्
अलिलाघिषिषाताम्
अलिलाघिषिषाताम्
अलालाघिषाताम्
अलालाघिषाताम्
अलालाघिष्टाम्
अलालाघिषाताम्
प्रथम  बहुवचनम्
अलाघिषत
अलाघिषत
अलीलघन्
अलीलघन्त
अलाघिषत / अलाघयिषत
अलिलाघिषिषत
अलिलाघिषिषत
अलालाघिषत
अलालाघिषत
अलालाघिषुः
अलालाघिषत
मध्यम  एकवचनम्
अलाघिष्ठाः
अलाघिष्ठाः
अलीलघः
अलीलघथाः
अलाघिष्ठाः / अलाघयिष्ठाः
अलिलाघिषिष्ठाः
अलिलाघिषिष्ठाः
अलालाघिष्ठाः
अलालाघिष्ठाः
अलालाघीः
अलालाघिष्ठाः
मध्यम  द्विवचनम्
अलाघिषाथाम्
अलाघिषाथाम्
अलीलघतम्
अलीलघेथाम्
अलाघिषाथाम् / अलाघयिषाथाम्
अलिलाघिषिषाथाम्
अलिलाघिषिषाथाम्
अलालाघिषाथाम्
अलालाघिषाथाम्
अलालाघिष्टम्
अलालाघिषाथाम्
मध्यम  बहुवचनम्
अलाघिढ्वम्
अलाघिढ्वम्
अलीलघत
अलीलघध्वम्
अलाघिढ्वम् / अलाघयिढ्वम् / अलाघयिध्वम्
अलिलाघिषिढ्वम्
अलिलाघिषिढ्वम्
अलालाघिढ्वम्
अलालाघिढ्वम्
अलालाघिष्ट
अलालाघिढ्वम्
उत्तम  एकवचनम्
अलाघिषि
अलाघिषि
अलीलघम्
अलीलघे
अलाघिषि / अलाघयिषि
अलिलाघिषिषि
अलिलाघिषिषि
अलालाघिषि
अलालाघिषि
अलालाघिषम्
अलालाघिषि
उत्तम  द्विवचनम्
अलाघिष्वहि
अलाघिष्वहि
अलीलघाव
अलीलघावहि
अलाघिष्वहि / अलाघयिष्वहि
अलिलाघिषिष्वहि
अलिलाघिषिष्वहि
अलालाघिष्वहि
अलालाघिष्वहि
अलालाघिष्व
अलालाघिष्वहि
उत्तम  बहुवचनम्
अलाघिष्महि
अलाघिष्महि
अलीलघाम
अलीलघामहि
अलाघिष्महि / अलाघयिष्महि
अलिलाघिषिष्महि
अलिलाघिषिष्महि
अलालाघिष्महि
अलालाघिष्महि
अलालाघिष्म
अलालाघिष्महि
प्रथम पुरुषः  एकवचनम्
अलालाघीत् / अलालाघीद्
प्रथमा  द्विवचनम्
अलाघिषाताम् / अलाघयिषाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अलाघिष्ठाः / अलाघयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अलाघिषाथाम् / अलाघयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अलाघिढ्वम् / अलाघयिढ्वम् / अलाघयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अलाघिष्वहि / अलाघयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अलाघिष्महि / अलाघयिष्महि