लाघ् - लाघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
ललाघे
ललाघे
लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
प्रथम  द्विवचनम्
ललाघाते
ललाघाते
लाघयाञ्चक्रतुः / लाघयांचक्रतुः / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवाते / लाघयांबभूवाते / लाघयामासाते
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवतुः / लिलाघिषांबभूवतुः / लिलाघिषामासतुः
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवाते / लिलाघिषांबभूवाते / लिलाघिषामासाते
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवतुः / लालाघांबभूवतुः / लालाघामासतुः
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवाते / लालाघांबभूवाते / लालाघामासाते
लालाघाञ्चक्रतुः / लालाघांचक्रतुः / लालाघाम्बभूवतुः / लालाघांबभूवतुः / लालाघामासतुः
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवाते / लालाघांबभूवाते / लालाघामासाते
प्रथम  बहुवचनम्
ललाघिरे
ललाघिरे
लाघयाञ्चक्रुः / लाघयांचक्रुः / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूविरे / लाघयांबभूविरे / लाघयामासिरे
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूवुः / लिलाघिषांबभूवुः / लिलाघिषामासुः
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूविरे / लिलाघिषांबभूविरे / लिलाघिषामासिरे
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूवुः / लालाघांबभूवुः / लालाघामासुः
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूविरे / लालाघांबभूविरे / लालाघामासिरे
लालाघाञ्चक्रुः / लालाघांचक्रुः / लालाघाम्बभूवुः / लालाघांबभूवुः / लालाघामासुः
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूविरे / लालाघांबभूविरे / लालाघामासिरे
मध्यम  एकवचनम्
ललाघिषे
ललाघिषे
लाघयाञ्चकर्थ / लाघयांचकर्थ / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविषे / लाघयांबभूविषे / लाघयामासिषे
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविथ / लिलाघिषांबभूविथ / लिलाघिषामासिथ
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविषे / लिलाघिषांबभूविषे / लिलाघिषामासिषे
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविथ / लालाघांबभूविथ / लालाघामासिथ
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविषे / लालाघांबभूविषे / लालाघामासिषे
लालाघाञ्चकर्थ / लालाघांचकर्थ / लालाघाम्बभूविथ / लालाघांबभूविथ / लालाघामासिथ
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविषे / लालाघांबभूविषे / लालाघामासिषे
मध्यम  द्विवचनम्
ललाघाथे
ललाघाथे
लाघयाञ्चक्रथुः / लाघयांचक्रथुः / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवाथे / लाघयांबभूवाथे / लाघयामासाथे
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवथुः / लिलाघिषांबभूवथुः / लिलाघिषामासथुः
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवाथे / लिलाघिषांबभूवाथे / लिलाघिषामासाथे
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवथुः / लालाघांबभूवथुः / लालाघामासथुः
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवाथे / लालाघांबभूवाथे / लालाघामासाथे
लालाघाञ्चक्रथुः / लालाघांचक्रथुः / लालाघाम्बभूवथुः / लालाघांबभूवथुः / लालाघामासथुः
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवाथे / लालाघांबभूवाथे / लालाघामासाथे
मध्यम  बहुवचनम्
ललाघिध्वे
ललाघिध्वे
लाघयाञ्चक्र / लाघयांचक्र / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूविध्वे / लाघयांबभूविध्वे / लाघयाम्बभूविढ्वे / लाघयांबभूविढ्वे / लाघयामासिध्वे
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूविध्वे / लिलाघिषांबभूविध्वे / लिलाघिषाम्बभूविढ्वे / लिलाघिषांबभूविढ्वे / लिलाघिषामासिध्वे
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूविध्वे / लालाघांबभूविध्वे / लालाघाम्बभूविढ्वे / लालाघांबभूविढ्वे / लालाघामासिध्वे
लालाघाञ्चक्र / लालाघांचक्र / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूविध्वे / लालाघांबभूविध्वे / लालाघाम्बभूविढ्वे / लालाघांबभूविढ्वे / लालाघामासिध्वे
उत्तम  एकवचनम्
ललाघे
ललाघे
लाघयाञ्चकर / लाघयांचकर / लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चकर / लालाघांचकर / लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
उत्तम  द्विवचनम्
ललाघिवहे
ललाघिवहे
लाघयाञ्चकृव / लाघयांचकृव / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविवहे / लाघयांबभूविवहे / लाघयामासिवहे
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविव / लिलाघिषांबभूविव / लिलाघिषामासिव
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविवहे / लिलाघिषांबभूविवहे / लिलाघिषामासिवहे
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविव / लालाघांबभूविव / लालाघामासिव
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविवहे / लालाघांबभूविवहे / लालाघामासिवहे
लालाघाञ्चकृव / लालाघांचकृव / लालाघाम्बभूविव / लालाघांबभूविव / लालाघामासिव
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविवहे / लालाघांबभूविवहे / लालाघामासिवहे
उत्तम  बहुवचनम्
ललाघिमहे
ललाघिमहे
लाघयाञ्चकृम / लाघयांचकृम / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविमहे / लाघयांबभूविमहे / लाघयामासिमहे
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविम / लिलाघिषांबभूविम / लिलाघिषामासिम
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविमहे / लिलाघिषांबभूविमहे / लिलाघिषामासिमहे
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविम / लालाघांबभूविम / लालाघामासिम
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविमहे / लालाघांबभूविमहे / लालाघामासिमहे
लालाघाञ्चकृम / लालाघांचकृम / लालाघाम्बभूविम / लालाघांबभूविम / लालाघामासिम
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविमहे / लालाघांबभूविमहे / लालाघामासिमहे
प्रथम पुरुषः  एकवचनम्
लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
प्रथमा  द्विवचनम्
लाघयाञ्चक्रतुः / लाघयांचक्रतुः / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवतुः / लाघयांबभूवतुः / लाघयामासतुः
लाघयाञ्चक्राते / लाघयांचक्राते / लाघयाम्बभूवाते / लाघयांबभूवाते / लाघयामासाते
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवतुः / लिलाघिषांबभूवतुः / लिलाघिषामासतुः
लिलाघिषाञ्चक्राते / लिलाघिषांचक्राते / लिलाघिषाम्बभूवाते / लिलाघिषांबभूवाते / लिलाघिषामासाते
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवतुः / लालाघांबभूवतुः / लालाघामासतुः
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवाते / लालाघांबभूवाते / लालाघामासाते
लालाघाञ्चक्रतुः / लालाघांचक्रतुः / लालाघाम्बभूवतुः / लालाघांबभूवतुः / लालाघामासतुः
लालाघाञ्चक्राते / लालाघांचक्राते / लालाघाम्बभूवाते / लालाघांबभूवाते / लालाघामासाते
प्रथमा  बहुवचनम्
लाघयाञ्चक्रुः / लाघयांचक्रुः / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूवुः / लाघयांबभूवुः / लाघयामासुः
लाघयाञ्चक्रिरे / लाघयांचक्रिरे / लाघयाम्बभूविरे / लाघयांबभूविरे / लाघयामासिरे
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूवुः / लिलाघिषांबभूवुः / लिलाघिषामासुः
लिलाघिषाञ्चक्रिरे / लिलाघिषांचक्रिरे / लिलाघिषाम्बभूविरे / लिलाघिषांबभूविरे / लिलाघिषामासिरे
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूवुः / लालाघांबभूवुः / लालाघामासुः
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूविरे / लालाघांबभूविरे / लालाघामासिरे
लालाघाञ्चक्रुः / लालाघांचक्रुः / लालाघाम्बभूवुः / लालाघांबभूवुः / लालाघामासुः
लालाघाञ्चक्रिरे / लालाघांचक्रिरे / लालाघाम्बभूविरे / लालाघांबभूविरे / लालाघामासिरे
मध्यम पुरुषः  एकवचनम्
लाघयाञ्चकर्थ / लाघयांचकर्थ / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविथ / लाघयांबभूविथ / लाघयामासिथ
लाघयाञ्चकृषे / लाघयांचकृषे / लाघयाम्बभूविषे / लाघयांबभूविषे / लाघयामासिषे
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविथ / लिलाघिषांबभूविथ / लिलाघिषामासिथ
लिलाघिषाञ्चकृषे / लिलाघिषांचकृषे / लिलाघिषाम्बभूविषे / लिलाघिषांबभूविषे / लिलाघिषामासिषे
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविथ / लालाघांबभूविथ / लालाघामासिथ
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविषे / लालाघांबभूविषे / लालाघामासिषे
लालाघाञ्चकर्थ / लालाघांचकर्थ / लालाघाम्बभूविथ / लालाघांबभूविथ / लालाघामासिथ
लालाघाञ्चकृषे / लालाघांचकृषे / लालाघाम्बभूविषे / लालाघांबभूविषे / लालाघामासिषे
मध्यम पुरुषः  द्विवचनम्
लाघयाञ्चक्रथुः / लाघयांचक्रथुः / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवथुः / लाघयांबभूवथुः / लाघयामासथुः
लाघयाञ्चक्राथे / लाघयांचक्राथे / लाघयाम्बभूवाथे / लाघयांबभूवाथे / लाघयामासाथे
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवथुः / लिलाघिषांबभूवथुः / लिलाघिषामासथुः
लिलाघिषाञ्चक्राथे / लिलाघिषांचक्राथे / लिलाघिषाम्बभूवाथे / लिलाघिषांबभूवाथे / लिलाघिषामासाथे
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवथुः / लालाघांबभूवथुः / लालाघामासथुः
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवाथे / लालाघांबभूवाथे / लालाघामासाथे
लालाघाञ्चक्रथुः / लालाघांचक्रथुः / लालाघाम्बभूवथुः / लालाघांबभूवथुः / लालाघामासथुः
लालाघाञ्चक्राथे / लालाघांचक्राथे / लालाघाम्बभूवाथे / लालाघांबभूवाथे / लालाघामासाथे
मध्यम पुरुषः  बहुवचनम्
लाघयाञ्चक्र / लाघयांचक्र / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चकृढ्वे / लाघयांचकृढ्वे / लाघयाम्बभूविध्वे / लाघयांबभूविध्वे / लाघयाम्बभूविढ्वे / लाघयांबभूविढ्वे / लाघयामासिध्वे
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चकृढ्वे / लिलाघिषांचकृढ्वे / लिलाघिषाम्बभूविध्वे / लिलाघिषांबभूविध्वे / लिलाघिषाम्बभूविढ्वे / लिलाघिषांबभूविढ्वे / लिलाघिषामासिध्वे
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूविध्वे / लालाघांबभूविध्वे / लालाघाम्बभूविढ्वे / लालाघांबभूविढ्वे / लालाघामासिध्वे
लालाघाञ्चक्र / लालाघांचक्र / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चकृढ्वे / लालाघांचकृढ्वे / लालाघाम्बभूविध्वे / लालाघांबभूविध्वे / लालाघाम्बभूविढ्वे / लालाघांबभूविढ्वे / लालाघामासिध्वे
उत्तम पुरुषः  एकवचनम्
लाघयाञ्चकर / लाघयांचकर / लाघयाञ्चकार / लाघयांचकार / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूव / लाघयांबभूव / लाघयामास
लाघयाञ्चक्रे / लाघयांचक्रे / लाघयाम्बभूवे / लाघयांबभूवे / लाघयामाहे
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूव / लिलाघिषांबभूव / लिलाघिषामास
लिलाघिषाञ्चक्रे / लिलाघिषांचक्रे / लिलाघिषाम्बभूवे / लिलाघिषांबभूवे / लिलाघिषामाहे
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
लालाघाञ्चकर / लालाघांचकर / लालाघाञ्चकार / लालाघांचकार / लालाघाम्बभूव / लालाघांबभूव / लालाघामास
लालाघाञ्चक्रे / लालाघांचक्रे / लालाघाम्बभूवे / लालाघांबभूवे / लालाघामाहे
उत्तम पुरुषः  द्विवचनम्
लाघयाञ्चकृव / लाघयांचकृव / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविव / लाघयांबभूविव / लाघयामासिव
लाघयाञ्चकृवहे / लाघयांचकृवहे / लाघयाम्बभूविवहे / लाघयांबभूविवहे / लाघयामासिवहे
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविव / लिलाघिषांबभूविव / लिलाघिषामासिव
लिलाघिषाञ्चकृवहे / लिलाघिषांचकृवहे / लिलाघिषाम्बभूविवहे / लिलाघिषांबभूविवहे / लिलाघिषामासिवहे
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविव / लालाघांबभूविव / लालाघामासिव
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविवहे / लालाघांबभूविवहे / लालाघामासिवहे
लालाघाञ्चकृव / लालाघांचकृव / लालाघाम्बभूविव / लालाघांबभूविव / लालाघामासिव
लालाघाञ्चकृवहे / लालाघांचकृवहे / लालाघाम्बभूविवहे / लालाघांबभूविवहे / लालाघामासिवहे
उत्तम पुरुषः  बहुवचनम्
लाघयाञ्चकृम / लाघयांचकृम / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविम / लाघयांबभूविम / लाघयामासिम
लाघयाञ्चकृमहे / लाघयांचकृमहे / लाघयाम्बभूविमहे / लाघयांबभूविमहे / लाघयामासिमहे
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविम / लिलाघिषांबभूविम / लिलाघिषामासिम
लिलाघिषाञ्चकृमहे / लिलाघिषांचकृमहे / लिलाघिषाम्बभूविमहे / लिलाघिषांबभूविमहे / लिलाघिषामासिमहे
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविम / लालाघांबभूविम / लालाघामासिम
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविमहे / लालाघांबभूविमहे / लालाघामासिमहे
लालाघाञ्चकृम / लालाघांचकृम / लालाघाम्बभूविम / लालाघांबभूविम / लालाघामासिम
लालाघाञ्चकृमहे / लालाघांचकृमहे / लालाघाम्बभूविमहे / लालाघांबभूविमहे / लालाघामासिमहे