लज - लज - प्रकाशने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लजयति
लजयते
लज्यते
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयिता
लजयिता
लजिता / लजयिता
लजयिष्यति
लजयिष्यते
लजिष्यते / लजयिष्यते
लजयतात् / लजयताद् / लजयतु
लजयताम्
लज्यताम्
अलजयत् / अलजयद्
अलजयत
अलज्यत
लजयेत् / लजयेद्
लजयेत
लज्येत
लज्यात् / लज्याद्
लजयिषीष्ट
लजिषीष्ट / लजयिषीष्ट
अललजत् / अललजद्
अललजत
अलजि
अलजयिष्यत् / अलजयिष्यद्
अलजयिष्यत
अलजिष्यत / अलजयिष्यत
प्रथम  द्विवचनम्
लजयतः
लजयेते
लज्येते
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवाते / लजयांबभूवाते / लजयामासाते
लजयितारौ
लजयितारौ
लजितारौ / लजयितारौ
लजयिष्यतः
लजयिष्येते
लजिष्येते / लजयिष्येते
लजयताम्
लजयेताम्
लज्येताम्
अलजयताम्
अलजयेताम्
अलज्येताम्
लजयेताम्
लजयेयाताम्
लज्येयाताम्
लज्यास्ताम्
लजयिषीयास्ताम्
लजिषीयास्ताम् / लजयिषीयास्ताम्
अललजताम्
अललजेताम्
अलजिषाताम् / अलजयिषाताम्
अलजयिष्यताम्
अलजयिष्येताम्
अलजिष्येताम् / अलजयिष्येताम्
प्रथम  बहुवचनम्
लजयन्ति
लजयन्ते
लज्यन्ते
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूविरे / लजयांबभूविरे / लजयामासिरे
लजयितारः
लजयितारः
लजितारः / लजयितारः
लजयिष्यन्ति
लजयिष्यन्ते
लजिष्यन्ते / लजयिष्यन्ते
लजयन्तु
लजयन्ताम्
लज्यन्ताम्
अलजयन्
अलजयन्त
अलज्यन्त
लजयेयुः
लजयेरन्
लज्येरन्
लज्यासुः
लजयिषीरन्
लजिषीरन् / लजयिषीरन्
अललजन्
अललजन्त
अलजिषत / अलजयिषत
अलजयिष्यन्
अलजयिष्यन्त
अलजिष्यन्त / अलजयिष्यन्त
मध्यम  एकवचनम्
लजयसि
लजयसे
लज्यसे
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविषे / लजयांबभूविषे / लजयामासिषे
लजयितासि
लजयितासे
लजितासे / लजयितासे
लजयिष्यसि
लजयिष्यसे
लजिष्यसे / लजयिष्यसे
लजयतात् / लजयताद् / लजय
लजयस्व
लज्यस्व
अलजयः
अलजयथाः
अलज्यथाः
लजयेः
लजयेथाः
लज्येथाः
लज्याः
लजयिषीष्ठाः
लजिषीष्ठाः / लजयिषीष्ठाः
अललजः
अललजथाः
अलजिष्ठाः / अलजयिष्ठाः
अलजयिष्यः
अलजयिष्यथाः
अलजिष्यथाः / अलजयिष्यथाः
मध्यम  द्विवचनम्
लजयथः
लजयेथे
लज्येथे
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवाथे / लजयांबभूवाथे / लजयामासाथे
लजयितास्थः
लजयितासाथे
लजितासाथे / लजयितासाथे
लजयिष्यथः
लजयिष्येथे
लजिष्येथे / लजयिष्येथे
लजयतम्
लजयेथाम्
लज्येथाम्
अलजयतम्
अलजयेथाम्
अलज्येथाम्
लजयेतम्
लजयेयाथाम्
लज्येयाथाम्
लज्यास्तम्
लजयिषीयास्थाम्
लजिषीयास्थाम् / लजयिषीयास्थाम्
अललजतम्
अललजेथाम्
अलजिषाथाम् / अलजयिषाथाम्
अलजयिष्यतम्
अलजयिष्येथाम्
अलजिष्येथाम् / अलजयिष्येथाम्
मध्यम  बहुवचनम्
लजयथ
लजयध्वे
लज्यध्वे
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूविध्वे / लजयांबभूविध्वे / लजयाम्बभूविढ्वे / लजयांबभूविढ्वे / लजयामासिध्वे
लजयितास्थ
लजयिताध्वे
लजिताध्वे / लजयिताध्वे
लजयिष्यथ
लजयिष्यध्वे
लजिष्यध्वे / लजयिष्यध्वे
लजयत
लजयध्वम्
लज्यध्वम्
अलजयत
अलजयध्वम्
अलज्यध्वम्
लजयेत
लजयेध्वम्
लज्येध्वम्
लज्यास्त
लजयिषीढ्वम् / लजयिषीध्वम्
लजिषीध्वम् / लजयिषीढ्वम् / लजयिषीध्वम्
अललजत
अललजध्वम्
अलजिढ्वम् / अलजयिढ्वम् / अलजयिध्वम्
अलजयिष्यत
अलजयिष्यध्वम्
अलजिष्यध्वम् / अलजयिष्यध्वम्
उत्तम  एकवचनम्
लजयामि
लजये
लज्ये
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजयितास्मि
लजयिताहे
लजिताहे / लजयिताहे
लजयिष्यामि
लजयिष्ये
लजिष्ये / लजयिष्ये
लजयानि
लजयै
लज्यै
अलजयम्
अलजये
अलज्ये
लजयेयम्
लजयेय
लज्येय
लज्यासम्
लजयिषीय
लजिषीय / लजयिषीय
अललजम्
अललजे
अलजिषि / अलजयिषि
अलजयिष्यम्
अलजयिष्ये
अलजिष्ये / अलजयिष्ये
उत्तम  द्विवचनम्
लजयावः
लजयावहे
लज्यावहे
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविवहे / लजयांबभूविवहे / लजयामासिवहे
लजयितास्वः
लजयितास्वहे
लजितास्वहे / लजयितास्वहे
लजयिष्यावः
लजयिष्यावहे
लजिष्यावहे / लजयिष्यावहे
लजयाव
लजयावहै
लज्यावहै
अलजयाव
अलजयावहि
अलज्यावहि
लजयेव
लजयेवहि
लज्येवहि
लज्यास्व
लजयिषीवहि
लजिषीवहि / लजयिषीवहि
अललजाव
अललजावहि
अलजिष्वहि / अलजयिष्वहि
अलजयिष्याव
अलजयिष्यावहि
अलजिष्यावहि / अलजयिष्यावहि
उत्तम  बहुवचनम्
लजयामः
लजयामहे
लज्यामहे
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविमहे / लजयांबभूविमहे / लजयामासिमहे
लजयितास्मः
लजयितास्महे
लजितास्महे / लजयितास्महे
लजयिष्यामः
लजयिष्यामहे
लजिष्यामहे / लजयिष्यामहे
लजयाम
लजयामहै
लज्यामहै
अलजयाम
अलजयामहि
अलज्यामहि
लजयेम
लजयेमहि
लज्येमहि
लज्यास्म
लजयिषीमहि
लजिषीमहि / लजयिषीमहि
अललजाम
अललजामहि
अलजिष्महि / अलजयिष्महि
अलजयिष्याम
अलजयिष्यामहि
अलजिष्यामहि / अलजयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजिता / लजयिता
लजिष्यते / लजयिष्यते
लजयतात् / लजयताद् / लजयतु
अलजयत् / अलजयद्
लज्यात् / लज्याद्
लजिषीष्ट / लजयिषीष्ट
अललजत् / अललजद्
अलजयिष्यत् / अलजयिष्यद्
अलजिष्यत / अलजयिष्यत
प्रथमा  द्विवचनम्
लजयाञ्चक्रतुः / लजयांचक्रतुः / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवतुः / लजयांबभूवतुः / लजयामासतुः
लजयाञ्चक्राते / लजयांचक्राते / लजयाम्बभूवाते / लजयांबभूवाते / लजयामासाते
लजितारौ / लजयितारौ
लजिष्येते / लजयिष्येते
लजिषीयास्ताम् / लजयिषीयास्ताम्
अलजिषाताम् / अलजयिषाताम्
अलजयिष्यताम्
अलजयिष्येताम्
अलजिष्येताम् / अलजयिष्येताम्
प्रथमा  बहुवचनम्
लजयाञ्चक्रुः / लजयांचक्रुः / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूवुः / लजयांबभूवुः / लजयामासुः
लजयाञ्चक्रिरे / लजयांचक्रिरे / लजयाम्बभूविरे / लजयांबभूविरे / लजयामासिरे
लजितारः / लजयितारः
लजिष्यन्ते / लजयिष्यन्ते
लजिषीरन् / लजयिषीरन्
अलजिषत / अलजयिषत
अलजिष्यन्त / अलजयिष्यन्त
मध्यम पुरुषः  एकवचनम्
लजयाञ्चकर्थ / लजयांचकर्थ / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविथ / लजयांबभूविथ / लजयामासिथ
लजयाञ्चकृषे / लजयांचकृषे / लजयाम्बभूविषे / लजयांबभूविषे / लजयामासिषे
लजितासे / लजयितासे
लजिष्यसे / लजयिष्यसे
लजयतात् / लजयताद् / लजय
लजिषीष्ठाः / लजयिषीष्ठाः
अलजिष्ठाः / अलजयिष्ठाः
अलजिष्यथाः / अलजयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
लजयाञ्चक्रथुः / लजयांचक्रथुः / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवथुः / लजयांबभूवथुः / लजयामासथुः
लजयाञ्चक्राथे / लजयांचक्राथे / लजयाम्बभूवाथे / लजयांबभूवाथे / लजयामासाथे
लजितासाथे / लजयितासाथे
लजिष्येथे / लजयिष्येथे
लजिषीयास्थाम् / लजयिषीयास्थाम्
अलजिषाथाम् / अलजयिषाथाम्
अलजयिष्येथाम्
अलजिष्येथाम् / अलजयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लजयाञ्चक्र / लजयांचक्र / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चकृढ्वे / लजयांचकृढ्वे / लजयाम्बभूविध्वे / लजयांबभूविध्वे / लजयाम्बभूविढ्वे / लजयांबभूविढ्वे / लजयामासिध्वे
लजिताध्वे / लजयिताध्वे
लजिष्यध्वे / लजयिष्यध्वे
लजयिषीढ्वम् / लजयिषीध्वम्
लजिषीध्वम् / लजयिषीढ्वम् / लजयिषीध्वम्
अलजिढ्वम् / अलजयिढ्वम् / अलजयिध्वम्
अलजयिष्यध्वम्
अलजिष्यध्वम् / अलजयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लजयाञ्चकर / लजयांचकर / लजयाञ्चकार / लजयांचकार / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूव / लजयांबभूव / लजयामास
लजयाञ्चक्रे / लजयांचक्रे / लजयाम्बभूवे / लजयांबभूवे / लजयामाहे
लजिताहे / लजयिताहे
लजिष्ये / लजयिष्ये
अलजिषि / अलजयिषि
अलजिष्ये / अलजयिष्ये
उत्तम पुरुषः  द्विवचनम्
लजयाञ्चकृव / लजयांचकृव / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविव / लजयांबभूविव / लजयामासिव
लजयाञ्चकृवहे / लजयांचकृवहे / लजयाम्बभूविवहे / लजयांबभूविवहे / लजयामासिवहे
लजितास्वहे / लजयितास्वहे
लजिष्यावहे / लजयिष्यावहे
लजिषीवहि / लजयिषीवहि
अलजिष्वहि / अलजयिष्वहि
अलजयिष्यावहि
अलजिष्यावहि / अलजयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
लजयाञ्चकृम / लजयांचकृम / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविम / लजयांबभूविम / लजयामासिम
लजयाञ्चकृमहे / लजयांचकृमहे / लजयाम्बभूविमहे / लजयांबभूविमहे / लजयामासिमहे
लजितास्महे / लजयितास्महे
लजिष्यामहे / लजयिष्यामहे
लजिषीमहि / लजयिषीमहि
अलजिष्महि / अलजयिष्महि
अलजयिष्यामहि
अलजिष्यामहि / अलजयिष्यामहि