लङ्घ् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अलङ्घत
अस्तिघ्नुत
प्रथम पुरुषः  द्विवचनम्
अलङ्घेताम्
अस्तिघ्नुवाताम्
प्रथम पुरुषः  बहुवचनम्
अलङ्घन्त
अस्तिघ्नुवत
मध्यम पुरुषः  एकवचनम्
अलङ्घथाः
अस्तिघ्नुथाः
मध्यम पुरुषः  द्विवचनम्
अलङ्घेथाम्
अस्तिघ्नुवाथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्घध्वम्
अस्तिघ्नुध्वम्
उत्तम पुरुषः  एकवचनम्
अलङ्घे
अस्तिघ्नुवि
उत्तम पुरुषः  द्विवचनम्
अलङ्घावहि
अस्तिघ्नुवहि
उत्तम पुरुषः  बहुवचनम्
अलङ्घामहि
अस्तिघ्नुमहि
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
अस्तिघ्नुवाताम्
प्रथम पुरुषः  बहुवचनम्
अस्तिघ्नुवत
मध्यम पुरुषः  एकवचनम्
अस्तिघ्नुथाः
मध्यम पुरुषः  द्विवचनम्
अस्तिघ्नुवाथाम्
मध्यम पुरुषः  बहुवचनम्
अस्तिघ्नुध्वम्
उत्तम पुरुषः  एकवचनम्
अस्तिघ्नुवि
उत्तम पुरुषः  द्विवचनम्
अस्तिघ्नुवहि
उत्तम पुरुषः  बहुवचनम्
अस्तिघ्नुमहि