लङ्घ् - लघिँ - शोषणे भाषायां दीप्तौ सीमातिक्रमे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
लङ्घिष्यति
लङ्घिष्यते
लङ्घयिष्यति
लङ्घयिष्यते
लङ्घिष्यते / लङ्घयिष्यते
लिलङ्घिषिष्यति
लिलङ्घिषिष्यते
लालङ्घिष्यते
लालङ्घिष्यते
लालङ्घिष्यति
लालङ्घिष्यते
प्रथम  द्विवचनम्
लङ्घिष्यतः
लङ्घिष्येते
लङ्घयिष्यतः
लङ्घयिष्येते
लङ्घिष्येते / लङ्घयिष्येते
लिलङ्घिषिष्यतः
लिलङ्घिषिष्येते
लालङ्घिष्येते
लालङ्घिष्येते
लालङ्घिष्यतः
लालङ्घिष्येते
प्रथम  बहुवचनम्
लङ्घिष्यन्ति
लङ्घिष्यन्ते
लङ्घयिष्यन्ति
लङ्घयिष्यन्ते
लङ्घिष्यन्ते / लङ्घयिष्यन्ते
लिलङ्घिषिष्यन्ति
लिलङ्घिषिष्यन्ते
लालङ्घिष्यन्ते
लालङ्घिष्यन्ते
लालङ्घिष्यन्ति
लालङ्घिष्यन्ते
मध्यम  एकवचनम्
लङ्घिष्यसि
लङ्घिष्यसे
लङ्घयिष्यसि
लङ्घयिष्यसे
लङ्घिष्यसे / लङ्घयिष्यसे
लिलङ्घिषिष्यसि
लिलङ्घिषिष्यसे
लालङ्घिष्यसे
लालङ्घिष्यसे
लालङ्घिष्यसि
लालङ्घिष्यसे
मध्यम  द्विवचनम्
लङ्घिष्यथः
लङ्घिष्येथे
लङ्घयिष्यथः
लङ्घयिष्येथे
लङ्घिष्येथे / लङ्घयिष्येथे
लिलङ्घिषिष्यथः
लिलङ्घिषिष्येथे
लालङ्घिष्येथे
लालङ्घिष्येथे
लालङ्घिष्यथः
लालङ्घिष्येथे
मध्यम  बहुवचनम्
लङ्घिष्यथ
लङ्घिष्यध्वे
लङ्घयिष्यथ
लङ्घयिष्यध्वे
लङ्घिष्यध्वे / लङ्घयिष्यध्वे
लिलङ्घिषिष्यथ
लिलङ्घिषिष्यध्वे
लालङ्घिष्यध्वे
लालङ्घिष्यध्वे
लालङ्घिष्यथ
लालङ्घिष्यध्वे
उत्तम  एकवचनम्
लङ्घिष्यामि
लङ्घिष्ये
लङ्घयिष्यामि
लङ्घयिष्ये
लङ्घिष्ये / लङ्घयिष्ये
लिलङ्घिषिष्यामि
लिलङ्घिषिष्ये
लालङ्घिष्ये
लालङ्घिष्ये
लालङ्घिष्यामि
लालङ्घिष्ये
उत्तम  द्विवचनम्
लङ्घिष्यावः
लङ्घिष्यावहे
लङ्घयिष्यावः
लङ्घयिष्यावहे
लङ्घिष्यावहे / लङ्घयिष्यावहे
लिलङ्घिषिष्यावः
लिलङ्घिषिष्यावहे
लालङ्घिष्यावहे
लालङ्घिष्यावहे
लालङ्घिष्यावः
लालङ्घिष्यावहे
उत्तम  बहुवचनम्
लङ्घिष्यामः
लङ्घिष्यामहे
लङ्घयिष्यामः
लङ्घयिष्यामहे
लङ्घिष्यामहे / लङ्घयिष्यामहे
लिलङ्घिषिष्यामः
लिलङ्घिषिष्यामहे
लालङ्घिष्यामहे
लालङ्घिष्यामहे
लालङ्घिष्यामः
लालङ्घिष्यामहे
प्रथम पुरुषः  एकवचनम्
लङ्घिष्यते / लङ्घयिष्यते
प्रथमा  द्विवचनम्
लङ्घिष्येते / लङ्घयिष्येते
प्रथमा  बहुवचनम्
लङ्घिष्यन्ते / लङ्घयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
लङ्घिष्यसे / लङ्घयिष्यसे
मध्यम पुरुषः  द्विवचनम्
लङ्घिष्येथे / लङ्घयिष्येथे
मध्यम पुरुषः  बहुवचनम्
लङ्घिष्यध्वे / लङ्घयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
लङ्घिष्ये / लङ्घयिष्ये
उत्तम पुरुषः  द्विवचनम्
लङ्घिष्यावहे / लङ्घयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
लङ्घिष्यामहे / लङ्घयिष्यामहे